________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वीरता
[५५८]
वीरता, सं. स्त्री. (सं.) वीर्य, शूरता, शौर्य, | छात्र, सं. स्त्री. (सं.) शिक्षणोपजीविका । परा-वि, क्रमः, साहस, रणोत्साहः, ओजस्- | मनो, सं. स्त्री. (सं.) स्वभावः, प्रकृतिः धामन् (न.)।
(स्त्री.), प्रवणता। वीरान, वि. ( फ्रा.) निर्मानुष, नि-वि, जन | वृथा, वि. (सं.) व्यर्थ, निरर्थक, मोघ । क्रि. २. निश्श्रीक, शोभाहीन ।
वि. (सं.) मुधा, व्यर्थ, निष्फलम् । वीराना, सं. पुं. (फ्रा.) विजनं, निर्जनप्रदेशः। वृद्ध, वि. (सं.) स्थविर, वयस्क, जोन, जीणं, वीरानी, सं. स्त्री. (फा.) विजनता, निर्जनता।।
| जरित-न। सं. पुं. (सं.) जरठः, स्थविरः वीर्य, सं. पु. ( सं. न. ) शुक्र, रेतस-तेजस | इ., दे. 'बूढा' २. पंडितः । (न.) बीजं, चरमधातुः, इन्द्रियं २. दे. रज' वृद्धता, सं. स्त्री. (सं.) जरा, वार्द्धकं-क्यं, दे.
'बुढ़ापा'। ३. वीरता, दे. ४. बीजम् ।
वृद्धा, सं. स्त्री. (सं.) स्थविरा, जरती, दे. . के कीड़े, सं. पुं., शुक्रकीटाः ।
'बुढ़िया'। --ज, सं. पुं. (सं.) पुत्रः, तनयः।
| वृद्धावस्था, सं. स्त्री. (सं.) दे. 'वृद्धता'। .-विरहित, वि. (सं.) निःशक्त २. क्लीव |
वृद्धि, सं. स्त्री. (सं.) वर्धन, हणं, उन्नतिः ३. भीरु। वीर्यवान, वि. (सं.-वत् ) बलवत्, दृढांग
(स्त्री.), उत्कर्षः, उपचयः, आधिक्यं, विस्तारः
२. कुशीद, वार्द्धष-व्यं, दे. 'मूद' ३. अभ्युदयः, २. मांसल।
समृद्धिः (स्त्री.) ४. कृष्याद्यष्टवर्गोपचयः वुकूम, सं. पुं. (अ.) परिचयः २. ज्ञानम्
( राजनीति), स्फीतिः स्फातिः (स्त्री.) ३. बुद्धिः (स्त्री.)।
५. जीवभद्रा ( औषधविशेषः)।। बुज , सं. पुं. (अ.) अंगक्षालनम् (इस्लाम)।
-जीवक, सं. ई. (सं.) कुसीदिन, वा षिकः । घृत, सं. पुं. (सं. न.) चू चुकः-कं, स्तन-कुच,
-जीवन, सं..पुं. (सं. न.) कौसीचं, वृद्धिअगं २. प्रसवबंधनं, दे. 'बौंडी'।
जीविका। वृंद, सं. पुं. (सं. न.) समूहः, निकरः २. कोटि
वृश्चिक, सं. पुं. (सं.) श्वनः, पृदाकुः, दे. शतक, अर्बुदम् ।
"बिच्छू' २. अष्टमराशिः ( ज्यो.) ३. अग्रहावृंदा, सं. स्त्री. (सं.) तुलसी (पौदा) दे. २.राधा ।
। यणमासः। -वन, सं. पुं. (सं.) वृंदारण्यं २. तीर्थविशेषः।
वृष, सं. पुं. (सं.) ऋषभः, वृषभः, दे. 'बैल' वृक, सं. पुं. (सं.) कोकः, ईहामृगः २. शृगालः।
२. पुरुषप्रकारः (कामशास्त्र) ३. धर्मः वृक्ष, सं. पुं. (सं.) तरुः, पादपः, शाखिन,
४. द्वितीयराशिः (ज्यो.) ५. पतिः। विटपिन्, दुः, द्रमः, पलाशिन्, मही-क्षिति-भू,
वृषभ, सं. पुं. (सं.) बलीवर्दः, उक्षन्, दे. रुहः-जः, अगः, नगः, विटपः। वृत्त, स. पुं. (सं. न.) चरितं, चरित्रं, आचारः, वृष्टि, सं. स्त्री. (सं.) वर्ष, वर्षणं, परामृतं, आचरणं.२. सद् , वृत्तं-आचारः ३. समाचारः, । दे. 'वर्षा'। वृत्तान्तः, उदंतः ४. वणिकछंदस् (न.) | वृहस्पति, सं. पुं. (सं.) सुराचार्यः, द्वे. 'बृह५. मंडलं., वर्तुलम् ।
स्पति' २. नवग्रहांतर्गतपंचमग्रहः ३. गुरुवारः। -खंड, सं. पुं. (सं. पुं. न.) मंडल-वतुल, वे, सर्व. (हिं. वह का बहु.) ते, अमी ( दोनों अंशः।
- पुं. बहु.) ताः, अमूः (दोनों स्त्री. बहु.), वृत्ति, सं. स्त्री. (सं.) आजीवः-वनं-विका, | तानि, अमूनि ( दोनों न. बहु.)। जीवनं, जीविका २. उपजीविका, भतिः (स्त्री.) | वेग, सं. पुं. (सं)प्रवाहः, धारा, वेणी, ओघः ३. संक्षिप्तगंभीरव्याख्या, सूत्रार्थविवरणं, टीका । २. जवः, स्यदः, रयः, तरस-रंहस् (न.), ४. वृत्तं, वृत्तांतः ५. नाटकीयशैली (सा. रभसः, प्रसभः ३. मूत्रविष्ठादिनिर्गमप्रवृत्तिः कैशिकी इ.) ६. व्यवहारः ७. चित्तावस्था | (स्त्री.) ४. त्वरा, शीघ्रता ५. आनंदः (योग., क्षिप्तमूढादि) ७. स्वभावः, प्रकृतिः। ६. प्रवृत्तिः (स्त्री.) ७. उद्योगः ८. वृद्धिः (स्त्री.)।
| (स्त्री.) ९. वीर्य, शुक्र १०. गुणभेदः (न्याय.)।
For Private And Personal Use Only