________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पेत्रक
[ ४
]
यथांश
-
-विद्या, सं. स्त्री. (सं.) यंत्र, शास्त्रं-विज्ञानम् ।। -पात्र, सं. पुं. (सं. न.) याग,भाजनं-भांडम् । -शाला, सं. स्त्री. (सं.) दे. 'यंत्रगृह' । -भूमि, सं. स्त्री. (सं.) यागक्षेत्रम् । यंत्रक, सं. पुं. (सं.) यंत्रकारः, यंत्रज्ञः, शिल्पिन्। । -शाला, सं. स्त्री. (सं.) यज्ञ-सदन-मंदिर। यंत्रण, सं. पुं. (सं. न.) नियंत्रणं, दमनम् आगारम्। २. बन्धनं, संयमनम् ३. पीडा, वेदना | -सूत्र, सं. पुं. (सं. न.) यज्ञोपवीतम् । ४. रक्षणं, अभिरक्षा।
-स्तंभ, सं. पुं. (सं.) यागयूपः । यत्रणा, सं. स्त्री. (सं.) कष्टं, क्लेशः, यातना | यज्ञांग, संपुं., (सं. न.) यज्ञभागः २. यज्ञ-, २. वेदना, पीडा।
साधनम्-सामग्री-उपकरणम् । (सं. पुं.) यंत्रालय, सं. पुं. (सं.) यंत्र,-गृहं शाला उदुम्बरः, जन्तुफलः २. खदिरः, दन्तधावनः २. मुद्रणयंत्रालयः।
३. विष्णुः। यंत्रित, वि. (सं.) यंत्ररुद्ध २. तालकबद्ध। यज्ञागार, सं. पुं. (सं. न.) यश, शाला-वेदी. यकता, वि. (फा) अनुपम, अद्वितीय, अप्रतिम ।। वेदिः ( स्त्री.)। यकों , वि. (फा.) तुल्य, सन, सदृश। यज्ञोपवीत, सं. पुं. (सं. न.) पवित्रं, सावित्री. यक़ीन, सं. पुं. (अ.) निश्चयः २. विश्वासः।। यज्ञ-ब्रह्म,-सूत्रं, द्विजायनी । यकृत् , सं. पु. ( सं. न.) कालखंडं, कालक, यति', सं. . (सं.) यतिन्, जितेन्द्रियः, कालेय, करंडा, महास्नायुः, दे. 'जिगर' तापसः, परिव्राजकः, सन्न्यासिन्, योगिन्, २. यकृत, उदरं-वृद्धिः ।।
भिक्षुः, रक्तवसनः २. ब्रह्मचारिन् । यक्ष, सं. पुं. (सं.) देवताभेदः,गुधकः २.कुबेरः। -धर्म, सं. पुं. (सं.) सन्न्यासः, भिक्षाचर्यम् ।
-राज, सं. पुं. (सं.) कुबेरः, यक्षराजः।। यति, सं. स्त्री. (सं.) विरामः, विरतिः (स्त्री.), यक्षिणी, सं. स्त्री. (सं.) यक्षभार्या, यक्षी, | विश्रामः, पाठविच्छेदः (छंद.)। २. कुबेरपत्नी।
यतिनी, सं. स्त्री. (सं.) सन्न्यासिनी, परिव्रःयक्ष्मा, सं. पुं. (सं. यक्ष्मन् ) क्षयः, शोषः,। जिका २. विधवा। राजयक्ष्मन् (.), रोगराजः।
यती, सं. पुं. (सं.तिन् ) दे. 'यति' 'सं. पुं.'। यखनी, सं. स्त्री. (फा.) मांस, मंडः-रसः | यतीम, सं. पुं. (अ.) छ(छे)मंडः, अनाथः, २. शाक, मंडः-रसः।
मातृपितृहीनः। यगाना, सं. पुं., आत्मीयः, संबंधिन्, बान्धवः, -खाना, सं. पुं. (अ.+फा.) अनाथालयः, बंधुः । वि., एकाकिन् २. अनुपम ।
छ(छे)मंडालयः। -बेगाना, सं. पुं., स्वकीयपरकीयाः ( बहु.) | यत्न, सं. पुं. (सं.) प्रयत्नः, उद्योगः, उद्यमः, २. मित्रबांधवाः ( बहु.)।
अध्यवसायः, चेष्टा-ष्टितं, आ-प्र,-यासः, परि,, यजमान, सं. पुं. (सं.) यशपतिः, यष्ट, व्रतिन, श्रमः, व्यवसायः २. उपायः, युक्तिः ( स्त्री.) यज्ञ, कृत्-कर्तृ २. दानिन्, दात।
३. चिकित्सा, उपचारः, रोगप्रतिकारः। यजुर्वेद, सं. पुं. (सं.) आर्याणां धर्मग्रंथविशेषः, -करना, क्रि. अ., प्र., यत् तथा चेष्ट (भ्वा.आ.
यजुस् ( न.), यजुः श्रुतिः (स्त्री.)। से.) परि., श्रम् (दि. प. से.), अध्यव-व्यव, यजुर्वेदी, सं. पुं. (सं.-दिन ) यजुविंद् (पुं.)। सो (दि. प. अ.), उदयम् (भ्वा. प. अ.), यज्ञ, सं. पुं. (सं.) यागः, अध्वरः, सव:-वनं, आयस् ( भ्वा. दि. प. से.), प्रयत्न-परिश्रममखः, ऋतुः, सत्रं, हवनं, होमः यज:-जिः, । अध्यवसायं कृ। इज्या, इष्टिः (स्त्री.), सप्ततंतुः, महः २. विष्णुः । -शील, वि. (सं.) यत्नवत्, उद्यमिन, उद्यो-कर्म, सं. पुं. [सं.-मन (न.)] यज्ञ,क्रिया- गिन्, आ-प्र, यासिन, परिश्रम-उद्योग-कर्म, कृत्यं. २. कर्मकांडम् ।
शील-पर-परायण इ.। -कुंड, सं. पुं. (सं. पुं. न.) हवन,-वेदो-कुंढम् । | यत्र, अव्य. (सं.) यस्मिन् देशे-स्थले-स्थाने । -पति, सं. पु. (सं.) दे. 'यजमान'। -तत्र, अव्य. (सं.) अत्र तत्र, इतस्ततः २. -पशु, सं. पुं. (सं.) यशियचरिः २. अश्वः अनेकत्र, बहुत्र।। ३. छागः।
। यथांश, भव्य. (सं. न.) यथा,-भाग-खण्डम्,
For Private And Personal Use Only