________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः॥
आदर्शहिन्दी-संस्कृत-कोशः
फड़कना
, देवनागरीवर्णमालायाः प्रथमः स्वरवर्णः, अंकन, सं. पुं. ( सं. न.) चिह्न-लक्षण, दानम् अकारः ।
। २. लेखनम् , ३. गणनम् । अ-, (= नन), अन्य० (सं.) तत्सादृश्यमभावश्च अंकित, वि. (सं.) चिह्नित, लाञ्छित, तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च .
२. लिखित । नजाः षट् प्रकीर्तिताः । उदाहरणानि- अंकुर, सं. पुं. (सं.) अंकूरः, प्ररोहः, उद्भिद (सादृश्ये) अब्राह्मणः = ब्राह्मणसदृशः; ( अभावे)
अंकुरित, वि. (सं.) स्फुटित, सांकुर, उद्भिन्न । अभोजनम् = भोजनाभावः; ( अन्यत्वे) पटोड | घटः = घटभिन्नः; (अल्पत्वे ) अनुदरी |
अंकुश, सं. पुं. (सं.)स(शृ)णिः (स्त्री.), अंकूषः । कन्या = अल्पोदरी; (अप्राशस्त्ये) अधनं
| अंकोर, (अँकवार), सं. पु. ( सं. अंकः) चर्मधनम् = अप्रशस्तधनम्; (विरोधे ) अधर्मः ।
| कोड:-डं-डा, उत्संगः २. उत्कोचः, उपापरापकारः = धर्मविरोधी।
| अँखुआ, सं. पुं, दे. 'अंकुर' । अंक, सं. पुं. (सं.) चिह्न अभिज्ञान, लक्षणम् । अंग, सं. पुं. (सं. न.) शरीरं, देहः, कायः, २. संख्याचिह्नम् ( १, २, ३ आदि ) ३. लेखः । २. अवयवः, प्रतीकः, अंगकं, अपचनः ४. भाग्यम् ५. रूपकभागः ६. क्रोडम् । ३. अंशः, भागः ४. वेदांगशास्त्राणि [ = शिक्षा, ७. शरीरम् ।
कल्पः, व्याकरणं, निरुक्तं, ज्योतिषं, छन्दस् -गणित, सं. पुं. (सं. न.) गणितभेदः, अङ्कविद्या।। (न.)। -गत, वि., गृहीत, निरुद्ध ।
-ज, सं. पुं. (सं.) पुत्रः। -पाली, सं. स्त्री, परिचारिका ।
-जा, सं. स्त्री. ( सं.) पुत्री, तनया। -शायिनी, सं. स्त्री., पत्नी, जाया।
-खिचना, सं. पुं., आक्षेपकः ( रोगभेदः)। -देना, भरना वा लगाना, मु., आलिंग -फड़कना, सं. पुं., ताण्डव-नर्तन, रोगः (भ्वा, प. से.), आश्लिम् (दि, प. अ.)। २.अंगस्फुरणं ( शकुनभेदः)।
For Private And Personal Use Only