________________
* तृतीयः सर्ग: *
स्वागताच्छन्दः अद्वितीयभुजविक्रम तुभ्यं शत्रवस्तनय न प्रभवन्ति। निःसपत्नमपि राज्यान से क्षारयास्पिरिधी वसुधायाम् ।।५।। अर्थिलोकजलदैरनुवेलं गृह्यते यदपि संस्तुतिगर्जः । अक्षयस्तदपि तावतिथस्ते वस्तुकोशनियहार्णव एषः ।।२।। पीवरस्तनभरोद्धृतहाराः स्मेरचारुवदनाश्च तरुप्यः । सन्ति 'कन्तुरसिकस्य "रिरसोः स्निग्धदीर्घपरिमुग्धदृशस्ते ।।३।। हृद्यवाद्यमृदुमदुरनादैर्गायिकाजनमनोहरगीतैः। नर्तकीसरसनर्तनकेलीलीलया वससि चान्यविनोदैः ।।४।। प्रौढसाधुवचनैर्गमकैः षट्रतर्कषण्मुखबुधैर्दृढवादः। त्वं विनोदसुखमृच्छसि गोष्ठ्यां वस्तुवर्णकविताचतुरत्रैः ।।५।। ग्रन्थसंगतनिबन्धनदक्षा रूढकर्मविधयो दृढभक्त्या । चिन्तयन्ति भिषजस्तव कायं दुष्टवैधगजकेसरिणस्ते ।।६।। सावलेपकविवेचनशक्तैः सूक्तिसारसरलामृतयाग्भिः । त्वं विनोदसुखमृच्छसि गोष्ठ्यां वस्तुवर्णकविताचतुरश्त्रैः।।७।। सर्वलोकविदिताखिलवादैस्तर्कशास्त्रकलया गुहरूपैः । प्रौढसारवचनामृतसारैर्वादिभिस्त्वमनिशं सुखमेषि ।।८।।
१. क्षारवारिधिः लवणसमुद्रः परिधियस्यारतस्या। २. तावामागः .. काम सकस्प ४. रन्तुमिच्योः