________________
अनेन रन्ग्रेषु 'रसच्युता ते कृष्णाननेनाद्य निपीडितायाः। देवेन केनापि वरं विदग्ये निवारितः संनिहितोऽपि मृत्युः । ७१।। इत्येवमासूक्तियत्रिकृतमादाय याचं प्रतिबोध्य राजीम् । उद्वेषमूम्ना जननीसमीपं जगाम राजा क्वचिदव्यवस्थः ।।७२।।
हरिगी विनयविनमन्मूर्षानं सा निरीक्ष्य निजात्मजं
विवृतनयनद्वन्द्वेनापातुमिच्छुभिवादरात् । निकटविकृतं मूर्धन्याघ्राय चन्द्रमती तदा
प्रमदमधिकं भेजे 'मूरिस्नुतोरुपयोधरा ।७३।।
मालिनी कुलपरवनिवाभिः सा सती रत्नपाय -
चनयशिरसि कृत्वा नव्यदूर्वाक्षतौघान् । इदमशिवदशेषामुर्वरा रस दीर्घ करघृतकरवालोन्मूलितारातिवर्गः।७४।।
शार्दूलविक्रीडितम् प्रग्लायदिनाम्बुजे निजवधूदुर्वृत्तचिन्ताभरा -
निःश्वस्यायतमुष्णमुष्णमवनीचक्रेश्वरे तस्थुणि। इत्वं चन्द्रमती तदेकतनयं मोहादवोचद्वचो -
दृप्तारातिविमर्दलब्धविजयश्रीदत्तकीर्तिध्वजम् ।।७५ ।।
इति श्रीमद्वादिराघसूरिविरचिते यशोयरचरिते महाकाव्ये
द्वितीयः सर्गः ।।
१. रसमाविका २. कृष्णमुखेन-हतोन नीलोतान ३. निरुती शस्तिदुग्यौ उरुपयोधरा पीनजना यग्या. मा ।