________________
गौरत्पओ
[२४ हरणाम) हरसि रयं जतणं बझं अस्मितरं, न खटॅगं । उस नीलकंसफातिमो, हो न तह नि:४०|| दार २४ ।
[२५ कमलासपणाम] कमलासणो वि, जेणं दाणाईच उधम्मचउवयणी। हंसगमणो' य गमणे, तेण तुमं भनसे 'बंभो' II४१।१ दारं २५ ।
[२६ बुद्धणामं] बुद्धं अवगय मेगद्वियं ति, जीवाइतत्त'सविसेस । वरविमलकेवलामो, तेण तुमं मनसे 'बुद्धो' IVRI वारं २६ ।
इस नामावलिसंथुम ! सिरिवीरजिणिद ! मंदपुनस्स । वियर करुणा जिणवर ! सिवपयमणहं थिरं वीर ! ॥४३॥
| 'वीरत्यत्रो 'समत्तो॥
१. 'गमणं व गमणी प्रल । 'गमणो उ गमणे ६० ।। २. 'तमबसेमं सर्वामु प्रतिषु ॥ ३. दीरस्तव प्रकीर्णकम् प्र० ॥ ४. सम्मत्तो इति प्र.९० नारित । सम्मत्ती ॥ १०॥ २० ॥