________________
२००
इच्छामि भंते ! पक्खियम्मि आलोचेउं पण्णरसहं दिवसाणं, पण्णरसण्हं राहणं, अब्भंतरदो, पंचविहो आयारो, णाणायारो, दंसणायारो, तवायारो, वीरियायारो चरित्तावारो चेदि ।
विमल ज्ञान प्रबोधिनी टीका
वृहदालोचना
,
-
इच्छामि भंते! चउमासियम्मि आलोचेउं चउण्हं मासाणं, अटुण्हं पक्खाणं, बीसुत्तर सय दिवसाणं, वीसुत्तर-सय- राइणं, अब्भंतरदो, पंचविहो आयारो, णाणायारो, दंसणायारो, तवायारो, वीरियायारो, चरित्तायारो चेदि ।
-
-
-
-
इच्छामि भंते! संवच्छरियम्मि आलोचेउं, बारसहं मासाणं, चठवीसण्हं पक्खाणं, तिष्णिछावट्ठि सय दिवसाणं, तिण्णि छावट्ठि सय राहणं अभंतरदो, पंचविहो आयारो, णाणायारो, दंसणायारो, तवायारो, वीरियायारो, चरितायारो चेदि ।
-
-
I
तत्थ णाणायरो अट्ठविहो काले, विणए, उवहाणे, बहुमाणे, तहेव अणिण्हवणे, विंजण- अत्थ तदुभये चेदि । णाणायारो अट्ठविहो परिहाविदो, से अक्खर हीणं वा, सर हीणं वा, विंजण हीणं वा पद हीणं वा, अत्थ-हीणं वा, गंथ होणं वा, थएसु वा, थुइसुवा, अत्थक्खाणेसु वा, अणियोगेसु वा अणियोगद्दारे वा, अकाले- सज्झाओ, कदो, वा कारिदो वा, कीरंतो वा, समणुमण्णिदो, काले वा परिहाविदों, अच्छा कारिदं वा मिच्छा-मेलिदं वा, आ-मेलिदं वा मेलिदं, अण्णहा- दिपहं, अण्णहापडिच्छिदं, आवासएसु परिहीणदाए तस्स मिच्छा मे दुक्कडं ।
-
णिस्संकिय णिकंक्खिय णिविदिगिंच्छा अमूढदिट्ठीय । उवगूहण ठिदि- करणं वच्छल्ल- पहावणा चेदि । ३१ । । दंसणायारो अट्ठविहो परिहाविदो, संकाए, कंखाए, विदिगिंछाए, अण्ण -दिट्ठी-पसंसणाए, पर- पाखंड पसंसणाए, अणायदण- सेवणाए, अवच्छल्लदाए, अपहावणाए, तस्स मिच्छा मे दुक्कएं ।
तवायारो बारसविहो अब्यंतरी छव्विहो, बाहिरो छव्विहो चेदि । तत्थ बाहिरी अणसणं, आमोदरियं वित्ति परिसंखा, रस परिच्चाओ, सरीर - परिच्चाओ, विविक्त-सयणासणं चेदि । तत्थ अम्मंतरो पायच्छित्तं,
-
-