SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५२ विक्रांतकौरवे द्वितीयः हताः कौलूताद्याः खरसमरसंमर्दमृदिताः स्थिरारुढग्रंथिर्भरतसुतमानोप्यपहृतः। यशो येन स्वच्छ मुहुरपहृतं सीम सुदिशा सुदुर्वारो धीरः कुरुकुलकुमारो विजयते ॥२०॥ (उभावाकर्णयतः) हेमांगदः-किमेतत् । प्रतीहारः-युवराज सोयमाक्लप्तकौतुकस्य प्रवेशः कौरबेश्वरस्य । ( अग्रतो निर्दिश्य ) युवराज इतः समाराधय चक्षुषी । लक्ष्मी विलासमणिदर्पणसंनिभेन राकामृगांकशुचिनातपवारणेन । आभाति सातिशयमात्मयशःप्रतान शुभ्रेण चामरयुगेन च कौरवेन्द्रः ॥ २१ ॥ यश्च आनाभिलंबितरलप्रतिबंधशोभी प्रत्युप्तमौक्तिकहिरण्मयकर्णपत्रः । अच्छिन्नचंदनसमालभनावभासी देहप्रभाकवलिताभरणप्रभो यः ॥२२॥ हेमांगदः-(विलोक्य ) अहो औदार्यमाहार्यस्य । आर्य गच्छामस्तातपादांतिकं । प्रतीहारः-इत इतो युवराजः । (परिक्रम्य निष्कांतौ)
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy