SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे कुरुनरपतिपाशानद्धनिष्पंदबाहुविघटितनिजसैन्यः शोभते नार्ककीर्तिः । इयमपि दिवसांतम्लानिपर्यस्तविंबा क्षपितकरसहस्रा शोभते नार्ककीर्तिः ॥ १०२॥ रत्नमाली-(विलोक्य ) कथमधुना कौरव्यहेतुनिहतः प्रतिपक्षभूभृद्वक्षः क्षरत्क्षतजपूरसमुक्षिता मा । संध्यानुरागकपिशा वरुणस्य चाशा धत्तः परस्परममू प्रतिविंबशोभाम् ॥ १०३ ॥ कथं नियूंढसंगरस्संगरांगणाद्विनिवृत्तः कौरवः । अद्य च मदद्विपानां करवारिसिक्ता मदांबुसिक्ता हयफेनसांद्राः। अमी रणादद्य परागतानां समीरणाः श्रांतिमपाहरांत ॥ १०४ ॥ मंदारमाला-कह समत्ता समरजत्ता। .. मंदर-देव पश्य पश्य । निष्पिष्टद्विषदश्च सांद्ररुधिरव्यालेपताम्यत्कराः प्रक्षुण्णप्रतिपक्षदंतिपिशितप्रक्लिन्नदंतार्गलाः। एते श्रेणिकृता विशंति नगरद्वारावकाशीक्षिणः प्रोन्मीलन्मणितोरणां रणमुखाद्वाराणसीं वारणाः ॥१०५॥ १ कथं समाप्ता समरयात्रा।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy