________________
SODERSIODIO505 विधानुशासन 95015055055059ISS
गुडतेल शालि तंदुल सेंधव यव माष वदर मज्जातः, योनिं धतो जरत्या अपि सितुरा पादये द्गा ||१३८॥
यदभः सधितं साधु शिफया वेत सोत्यया काष्णेन क्षालयेत्तेन योनिः संश्रुष्कतां व्रजेत
॥१३९॥
निंब कल्क कषायेन मालितं बहुसो भगं. तत्त्व चा धूपितं पश्चाद भवत्यंत्यत सुदर
॥१४०॥
स्वारीकवोष्णंजलं मीषटुष्णं तीर त्वगंभः स्त्रीफला कषायाः गंधाबुना सौच विधि प्रयुक्तं सुयोनिता संजनयति नाटया ।। १४१॥
सेवाब्दे दीवरा भोजफल विश्वोषौः, श्रुतं तैलं योनि हरेतां स्तान दोषानं कामुकगहितान
॥१४२ ।।
जाति प्रियंगु पुष्पैः सिद्धं तैलं स्मरालयं लंपित, तेन विनिर्वत्त दुग्गंधो दोषे सुभगं भगं भवति
॥१४३॥
यष्टि सुमनः सुमनः पल्लव पंचम रंजो युतं सार्थः, आतप तप्तं लिप्तं भग दौग्गंध्यं निरा कुरुते ।
|| १४४ ॥
रोमाण्यत्पाट तैलेन कोशातक्यस्थि जन्मना लिप्त वरांगं नारीणं स्याद्रोम रहितं सदा
॥१४५ ।।
पथगेकेन भागेन ताल पालास भस्मनो: संचूण्ा पंच भागेन लेपो रोम विनाशनः
॥ १४६॥
लंबा स्वरस पिशाभ्यां स्नुक तालाभ्यां विलेपनं रक्तोग्रालाशिला तेललेपनं रोमानाशने
॥१४७॥
CHOTERECTROTECISEAS९८९ PISODEDICISCESS