SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ CASIRIDISTRISTERSTD35 विद्यानुशासन BIODISEASTDISTRICTER ससप्तपर्ण भसितैः पुटु सधि स्तिलै कृतः लैपः, सूयाच संतप्तैः स्थंभरोमहं नणं ॥१२८॥ . चूर्णस्तिल राजिकयोः सप्तछद भसिमत थपजलशूकः, लिप्तै कमादमीभिमूसूल समानं भवेलिं र ॥१२९॥ सिद्धार्थ चक्र बहती फल वाजि गंधा कृष्णा तिलोषण रुजांमधु भाषमार्गः, उद्वर्तनं स यवानालज सिंधुजात्तै, लिंगस्तन श्रवण बाहु विवर्द्धनं स्यात् ॥१३०॥ स्वरसे भूकदम्बस्य सिद्धं दाडिम काल्किभिः, तैलं तिलोत्यमाक्षं वा लेपालिंगा भिवृद्धिकृत ॥१३१॥ वर्द्धये द्राजिका तैलं साधितं दाडिम त्वचां, दाथा विधि समाभ्यक्तं मेवं कर्णे स्तनावापि भल्लातक वृहतीफल जाडिम फल चर्म कल्कमति सिद्धंसलिलै : राजि तैलं विलेपानान्मेहनो ॥१३३॥ पूर्वो महिषी सकतो द्वयं मुह लिंग मतिहि मैः, सलिलैः प्रदल्य वाय कार्या: कथितः सर्वेप्पमीयोगाः ॥१३४॥ पार्थ ब्रह्म गाश्मच्या त्वक पुष्प फल कल्कितैः, कर्म भिर्योनिः स्वल्पः स्यायोषितः क्रमात् ॥१३५॥ लोद्रार्जुन वा कांताजंब्बाम् वदरी दलैः, कामधाम भवदादं स्त्रीणमुद्धातितं महः |१३६॥ अंगैवर्धवस्य सिद्धेन पंचभिः क्षलितं भगं, कषायेण चिरादेव गाढी भवति योषितां CERITORIPTIONSIRIDIOS९८८ ASIASISTRICTRICISTOTROIN ॥१३७||
SR No.090535
Book TitleVidyanushasan
Original Sutra AuthorN/A
AuthorMatisagar
PublisherDigambar Jain Divyadhwani Prakashan
Publication Year
Total Pages1108
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy