SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ CASTRISTOTRICISTRISTO5 विधानुशासन P150505051015015 लेपः क्षीर बला नाग बलारु कतक संभवैः स्यासलाक्षाज्या सेको वा वामारो:स्तनवर्द्धन ॥११७॥ स्रोतोंजनेन ज्येश भः पिष्टेन कृत भावना, स्यादंगनाः समुत्तुंग कुच कुम्भरातुरा ॥११८॥ तैल कषाये माडिन्या स्तत्कल्क साधितं मसि, दत्तं कल्क तु तन्निपीतं कुचयोपतनं निवर्तयति ॥११९॥ सिद्धं गो महिषी सर्पिः समं तैलंकतं नसि, तिक्तानी सोननति कृत कांता मिचिद्धियेत्कुची ॥१२०॥ सिद्धेन तिलजेनाक्त स्यरसे जाति लंबटो, घता योनिमुस्टो वतिनांबु त्पादयेत्कुचै ॥ १२१॥ विष्टं मूल मुपोदक्यां प्रलिंपेत तैलमिश्रितं, या कन्यां तत् ममता स्थाःपुंजो निपुर्वमोचिता १२२॥ वज वल्ली अश्वगंधोग्रा शैवाल पटुभिः, पुटे ग्धौ विलिपेन्नात्मेद्रं यादित्यं विर्वद्धये ॥१२३॥ वाजि गंधा तुरंगारि वचो दिच्येत पिपली, महिषी नवनीतोला लि पेल्लिंगं विवर्द्धये ॥ १२४॥ वचाश्वगंधा सैवाल व्रजवल्ली रजोन्वितं, व्याघी फलांबुलेपेन भवेन मेहन वृद्धटो 1९२५॥ वजि कायंड शैवालैः विष्टैव्याधी फलांबुजा, प्रदेहो मेहनो नस्यायं वहणाय प्रजायते ॥१२६॥ एहती फलतोटयेन पटना शैवलेन च , स्मारब्ध क्रमाल्लिंग मुशलेन समं भवेत् ॥१२७॥ Qಥದಗಣಪಥ5849 ಥಡಣದರಗಳ
SR No.090535
Book TitleVidyanushasan
Original Sutra AuthorN/A
AuthorMatisagar
PublisherDigambar Jain Divyadhwani Prakashan
Publication Year
Total Pages1108
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy