________________
CASTOTRICISIOHDIRISTOTS विष्टानुशासन ISIOSISTRIOSISTOIES
नाम ग्लौमुवीपुर वं पं ग्लौं कार वेष्टितं कत्वा, ही का घपला विजाम युक्तं ततो लेरख्या
॥१६॥
ॐ मुचिष्ट पद स्याग्रे स्वछंद पटमा लिरवेत्, ततश्चांडालिनी स्वाहा टांत युग्मक वेष्टितं
॥१६१॥
पथ्वी वलयं दत्वा पुरोक्त मंत्रेण वेष्टितं कत्वा, रजनि हरितालाौ भूनें विधिनान्वितं विलिरवेत्
॥१६२॥
तत्कुलालकर मृतिकावते तोय पूरित पटे विनिक्षिपेत्,
पार्श्वनाथ मुपरिस्थमचर्य दिव्य रोधन विधान मुत्तमं ॥१६३ ।। संस्कृत टीका :नाम देवदत्त नामा तन्नामोपरि ग्लौंकारं उद्मपुरं तदुपरि पृथ्वी मंडलं वं पं ग्लौंकारं वेष्टितं कृत्वा उवींपुर वहि प्रदेशे वं वकारं पं पकारो परिग्लौंकारं एतैरवस्त्रयैर्वेटनं कारयित्वा ह्रीकार चर्तुवलयतं दक्षर त्रयाणां वहि ह्रींकार वेष्टने चर्तुवलयं कथं भूर्त स्वनाम युक्तं तत ह्रींकारं स्वकीय नामान्वितं ततः स्तस्मिन ह्रींकारा न लेख्यं लेखनीयं॥
ॐॐ मित्यक्षरं उच्चिष्ट उच्चिष्टेतिपदं अग्रे उचिष्ट पदस्याग्रेस्वछंदपदं स्वच्छंदेति पदं आलिरवेत् समंतांलिरवेत्ततधांडालिनीस्वाहा-ततःस्वच्छंद पदानचांडालिनी स्वाहेतिपदंएवं मंत्रोद्धार:उच्चिष्टं स्वच्छंदचाडालिनी स्वाहेतिमंत्रविन्यासःटांत युग्मक वेष्टितं ई उच्चिष्टेत्यादि मंत्र वलयानंतरं ठकार द्वितयेन वेष्टितं॥ पृथ्वी वलयं दत्या पुरोक्तमंत्रेण वेष्टोत्बाह्ये रजनी हरितालाटी:भूर्यविधिनान्विता विलिरवेत् पथ्वी वलयं दत्या टांत युग्मक बाहो पृथ्वी मंडलं दत्वा पुरोक्त मंत्रेण पूर्वोक्ता उं उच्चिष्टत्यादि मंत्रेण वेष्टोत् वेष्टनं कुर्यात् बाह्ये पय्वी मंडल वहि: प्रदेशे रजनी हरितालाौः हरिद्रा गोदंतादि पीत द्रव्यैः क भूखें भूर्ये पत्रे विधिना यथा विधानेन अन्वितः युक्तं विलिवेत् विशेषण लिरवेत् । तत् तद् यंत्रं कुलालकर मृतिका वृतां कुंभकार कराग्र मृतस्त्रा आवेष्टितं तोयंपूरितपटे जल परिपूर्ण नव कुंभे विनिक्षिपेत् निक्षिपेत् पार्श्वनाथं श्री पार्श्वभट्टारकं कथं भूतं उपरिस्थं तत कुंभ स्टो परिस्थितं अचयेत् पूजयेत् दिव्योधन विधानं अनल दिव्य स्तंभन विधानं
उत्तमं श्रेष्ठं दिव्य स्तंभन यंत्रं ॥ CASEASTRI51055015TOTERSIZ८८PISTRI5015015TOTSTRISADSH