SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ 0505250SSISTRICT विद्यानुशासन VSDISE51015015015 नक्षत्रे अमवासी प्रातपदिनेषु अमावस्या निवृत मास प्रतिपदिने यस्मिन रूक्षे नक्षत्रे सं तिष्ठति॥ कत्वा तदादि प्रतिपदिने यस्मिन् नक्षत्रे मृगांकस्तिष्ठति तन्नक्षत्रंततत्रिशूल प्रथम रेवाग्ने स्थाप्पा तन्नक्षत्रादि कृत्वा विगणय्यक युद्धे यस्मिन् दिने युद्धे यस्य युद्धमान पुरुषस्य जन्म रूक्ष यत्र लभ्यते तत्पर्यत गणोत् विद्यात् यानीयात् त्रिशूलाग्र गतेषु मृत्युः तज्जन्म नक्षत्र त्रिशूलाग्र गतं यदा भवति तदा मृत्यु स्यात् मातंड संख्येषु जयं च तेषु अर्द्ध चंद्राकार रेवाभ्यंतर गत तद् द्वादश रूक्षेषु तेषु जयं स्यात् पराजयं षट्भु वहि:स्थितेषु अर्द्धचंद्राकार रेवा वहि: स्थितेषुः षड् अक्षरेषु पराजयं स्यात् इति युद्धप्रकरणे अर्द्वन्दु त्रिशूल चक्र ।। एक अर्द्ध चंद्राकार के ऊपर रेखा बनाकर त्रिशूल बनाए, और उसके ऊपर मध्य में और नीचे सताइसों नक्षत्रों को इस क्रम से लिखे, कृष्ण पक्ष की अमावस के पीछे की पड़या के दिन चंद्रमा जिस नक्षत्र में हो उस नक्षत्र से शुरू करके, उसको त्रिशूल की प्रथम रेखा के आगे स्थापित करे। क्रमवार लिने युद्ध में जानेयाले मनुष्य का जन्म नक्षत्र इनमें से जिस स्थान पर हो तो उससे यह फल जानना चाहिए। यदि त्रिशूलों के ऊपर जन्म नक्षत्र पड़े तो मृत्यु हो, यदि वह जन्म नक्षत्र मध्य के बारह नक्षत्रों में से कोई हो तो विजय करे और यदि वह बाहर अर्थात् अर्ध चंद्राकार रेखा से बाहर पड़े तो पराजय हो। प्रयोर्वीश नदी नयगृह नगव्याधि प्रसूनाक्षराणो की कृत्य नरवान्वितं त्रिगुणितं तिच्या पुनर्भाजितं ब्रूयादुधरितां शुभाशुभ फलं वैशाम्य शाम्ये सुधीरे तत्तथ्य मिहोदितं मुनि बरे व्याब्ज धर्माशुभिः ॥१०५ ॥ प्रायः वाल युधाम वनेति त्रिविद्य प्राय मध्ये नाममेकं उर्वीशः सार्वभौमानां राज्ञां मध्ये नाममेकं नदी गंगादि महानदीनां मध्टो नाममेकं नवग्रह आदित्यादि नव ग्राहाणां मध्ये नाममेकं नग मंदिरादि पर्वता नां मध्ये नाममेकं व्याधि वात पित्त श्रूष्मोद्भवानां व्याधिना मध्टो नाममेकं प्रसून मालिका जाति सतपन्नादि पुष्पाणां मध्ये नाममेकं अक्षराणि प्रायः आदि पूनांत्य प्रश्राया कथिताक्षर संस्वअद्यानि एकीकृत्य तानि सर्वाणयेकं कृत्वा नरवान्वितं तदकं रासि मध्ये विशत्यें कां द्योजित्वा त्रिगुणितं तत्समस्त रासिं त्रिभि गुणितं कृत्वा तिथ्या पुनर्भाजितं पुनः पश्चात् तत्तिगुणितं राशि पंचदश तिथि संरटौभग्धां ब्रूयात् कथयत् कस्मात् उद्धरितान भागावशेषां कानकं शुभाशुभं फलं शुभफलं चा कष्मिनैषम्टा शाम्ये विषमांके शुभं ब्रूयात् सामं के विरुद्ध फलं ब्रूयात् कः सुधी: धीमान एतान्भव्यं एतत्पश्रे 19512550558510150351 ८७१ P505015159595055
SR No.090535
Book TitleVidyanushasan
Original Sutra AuthorN/A
AuthorMatisagar
PublisherDigambar Jain Divyadhwani Prakashan
Publication Year
Total Pages1108
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy