________________
95959595955 विद्यानुशासन 59596
त्वद्दोदंडाग्र मुंड प्रघटित विनदचंड कोदंड मुक्तै, बाणे दिव्यैरनेकैः शिधिलित वपुषः क्षीण कोलाहलस्य, तस्य प्राणावासानं पर शिवभवतो हन्तु माज्ञा प्रभावै
55
स्तूर्ण पश्यामि योमा परि हसति सदा ह्यादि मध्यांत हेतोः त्वद्दडेति हे परशिवयो रिपुमां परिहसति ममोपहासं करोति हेतु इच्छतिइति शेषस्तस्य रिपुर्तवदाज्ञा प्रभावैः तूर्ण शीघ्रं प्राणावशानां प्राणानाशमहं सदाहि निश्चयेन पश्यामीत्यन्वयः तस्य कथं भूतस्येत्य त्राहत्वदोदडे ति त्वदोदंडाग्रेणभुजदंडाग्रेण कर पल्लेन मुंडस्य मध्य भागस्य सत्प्रघटितं प्रकर्षेण यटकदृढमुष्टिना पौडनं तेन विनदन विशिष्टनादं घोर शब्दं कुर्वन्नास्ते चंडोऽत्यंत कोपनीय: कोदंड पिनाकः तन्मुक्त स्तन्निर्गततरैनेक संख्ये दिव्या हत गतैरीदृशैर्वाणैः शिथिलितं शिथिलीकृतं वपुर्गात्रं यस्य तादृशस्येत्यर्थ पुनः कीदृशस्य क्षीणा कोलाहलस्य कोलाहलः शब्द संघातः स नष्टो यस्य तथा भूतस्य कोलनं कोल: एकीभाव स्तभा हलतिभिनत्तीति व्युत्पतेः कुल संख्यानेभावे धज हल विलेखनेऽस्मात् वाद्य च शर जनित क्षत्तेना चेच नत्वा क्षितिभावः पुनश्च । कीदृशस्य आदि मध्यांत हेतोः प्रातर्मध्यान्ह संध्या हेतवः प्राणा व सानस्य तादृशस्य त्रिष्वेतेषु कालेषु नष्ट प्राणास्येत्यर्थः एतेना त्रेति सदा शब्दो व्यारव्यातः एवं चायं मुख्य कृत्याकालो ज्ञेयः एतावता प्रधट्टनेन शत्रोः प्राणावसानं कृतं प्रपंचनम् ॥ ७ ॥ शरभेश्वर पाहि
॥ ७ ॥
हे परशिव ! जो शत्रु मेरी हँसी करता है जो मुझे मारना चाहता है, उस दुश्मन के प्राणों का नाशमैं तुम्हारी आज्ञा से जल्दी ही देख तुम्हारे बाहुदंड से शब्द करते हुए प्रचण्ड धनुषों के द्वारा छोड़े गये अनेक दिव्य बाणों के द्वारा मेरे शत्रु का शरीर शिथिल हो गया है, और उसका कोलाहल भी क्षीण हो गया है। ऐसे शत्रु को जल्दी ही नाश कर दो ।
|| 2 11
इति निशि प्रयतस्तु निरामिषो यममुख शिशव भाव मनु स्मरन्, प्रतिदिनं दशधाहि दिन त्रयं जपतु निग्रहदारूण सप्तकं इति गुह्यं महामंत्रं परमं रिपु नाशनं "भानुवार समारभ्य मंगलान्त जपेत्सुधीः ॥
समाप्तिभंगमिदिम् ।
इदानीमस्य स्तोत्रस्य शत्रु निग्रहाय प्रयोगमाहः इतीति सुधीः प्राज्ञः प्रयत जितंद्रियो निरामिषो मांसाशन वर्जितो निशि संध्यायां यम मुखो यमाशो वदनः शिवभाव मनुस्मरन् शिवरूप त्वमात्मनि भावयन दिन त्रयं भानुवासन 959595959519595 ८०८ P5969596959526
.