________________
-
505510150155215 विधानुशासन AS1015TORSIDASTISIST
आज्यादि कानपि रसानऽरिवलान विसद्य तीवं तपोमुनिवरास्त्व चरं स्तथापि तानेय ते रवलु रसान न परित्यजन्ति रस ऋद्धि तिशयान् स्तु महे महर्षीन्
-
-..- - -
कुर्वन्ति टोक्षपयितुं स्व बलं मुनीन्द्रा मासाद् उपेषित विधिं हि तथाऽपि चित्रम् तेनैव तद्वलमनी द्दशद्धि मन्तस्तां स्तदलद्भर्यऽधि पतीन् स्तुमहे महर्षिन्
॥६॥
त्यागानुकंपनगुण प्रणिधि प्रधान दियानुभाव तपसामति शक्ति योगात् अति अद्भुत क्षय गुण प्रकृति प्रसन्नां स्तान् क्षयाद् ऋद्धि पतीन स्तुमहे महर्षीन्
॥७॥
युष्माकं प्रतिनां स्पहा विरहिणां नैयोपकारोऽस्तयदः पूजादेश्य तथापि पूजन विधिं भक्तव्या सदातन्वताम्
॥८॥
अत्रामुत्र सुरयं भवत्यऽभिमतावाप्ति श्च संपद्यते तद् युष्मानऽमि पूज्य भक्ति निरतां स्तुत्वा प्रयंदामहे
॥९॥
शुष्माकं मह तामऽचित्य माहिमा प्रोद्भासिना सद्गुणा: संख्यामप्यति यतिन स्तदरिवलान् संस्तोतुमिष्टेऽनेक ॥१०॥
तत्सर्व स्तुति यत्फलेन सद्दशीरवल्वैक देश स्तुतिः तद् युष्मद् गुण लेश मात्र मपि च स्तुत्वा कृतार्थोऽस्म्यहम् ॥ ११ ॥
कारुण्याऽमते सिन्धवः परिल सदभव्याब्जिनी बांधवाः स द्विधातति बिंदयः सुमनसा मानंद कारीन्दवः ॥१२॥
CROIDDISTRISTRISTICISIOTS ३४५ PXSIRIDIOTSPIRICISTRI5015