SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ SSIOISTRISIOTHO5105 विधानुशासन P512510851065TSTOIEN पाणि स्थाहार वद् येषां वाक्यं मधुरसं भवेत् तपः प्रभावान् महतस्तान् मधुर स्राविणो राजे ॥१९॥ ॐ ह्रीं अर्ह णमो महर सवीणं जल मित्यादि अमृत रसं हि करानं टोषां मिह जायते वचोऽपि तया तर्पयति श्रोत जनांस्ता नमृत साविणो यजे भक्त्या ॐ ह्रीं अहं णमो अमिय सीणं जल मित्यादि ॥२०॥ येभ्यो यद् पट मिष्टमन ममलं दत्तावशिष्टं भवेत् भुक्तं तत्वलु चकिणोऽपि करके नक्षीयते तद्दिने तान्ऽक्षीण महानस ऋद्धि सहितान् बन्धानऽनिंधान यजे स्वानन्दाऽमृत कन्द कन्दल गुणान् वन्दाऽरुनन्दा करान् ॥ २१ ॥ ॐ हीं अर्ह णमो अकवीन् महाणसाणं जल मित्यादि यै राश्रितापवरके हि चतुः करेऽपि श्री चंञ्च चकि कटकं युगपत् प्रविष्टं लब्धाऽथकाश मुपतिष्ठति संयजे तानऽ तीण शब्द कलिताढयमहालय ऋद्धिन् ॐ ह्रीं अई णमो अक्वीणं महालय ऋद्धिणं जल मित्यादि ॥ २२ ॥ लोकत्रय व्यापि विशिष्ट बोध प्रवर्द्ध मानाय गुणान् मुनीन्द्रान् संपूज्य यज्वाऽत्र भवामि तद्वद यायज्मि तानेव सदा महषींन् ॥२३॥ ॐ ह्रीं अर्ह णमो वट्ठमाणाणं जल मित्यादि सिद्धाटातन पूजाया मऽस्थामवहितोऽस्मि यत् ययाहि यायकोऽहं भवामि भव हानो ॐ हीं अहं णमो लोए सब सिद्धाय दणाणं जल मित्यादि ॥२४॥ महतोऽपि महावीरान रियलानऽपि वर्द्धमान बुद्ध ऋषीन् अभ्यर्यता नऽशेषान् यजमान स्तत्पदं प्रभजे ॥२५॥ ॐ हीं अर्ह णमो भय वदो महदि महावीर वठमाण बुद्धि रिषीणं झौं झौं जल मित्यादि SOSDI5DI5015050IDOE ३४३ PIDIOSDISTDSOTRICISTER
SR No.090535
Book TitleVidyanushasan
Original Sutra AuthorN/A
AuthorMatisagar
PublisherDigambar Jain Divyadhwani Prakashan
Publication Year
Total Pages1108
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy