________________
2らですですからでたら即売町ちたらたらやらでらで
यद् देहात् शकृदादि यदङ्ग सङ्गि भूत्याहि सर्वमपि रोगहृदौषधं स्यात् तानऽर्थयामि महनीयगुणैय भूषान् सर्वोषध ऋद्धि सहितान् सकलान् महर्षीन् ॐ ह्रीं अहं णमो सव्वोषहि पत्ताणं जल मित्यादि
नो इन्द्रिय त समावृति ययं विध कर्मक्षयोपशमने च सति प्रकर्षे अन्तर्मुहूर्त समये सकले श्रुतार्थे चिन्ता क्षमानिह मनो बलिनो भजामि ॐ ह्रीं अहं णमो मण बलिणं जल मित्यादि
जिव्हा मनः श्रुत समावृत्ति वीर्य वि कर्मक्षयोपशमने च सति प्रकर्षे अन्तर्मुहर्त समये सकल श्रुतानुवाद क्षमा नथव वो बलिनो भजामि ॐ ह्रीं अर्ह णमो यचो बलिणं जल मित्यादि
वीर्यान्तराया पद वाच्य विशेष घाति कर्म क्षयोपशम ल धवलानुभावान् ग्राम लि प्रचलनेन चलन्ति धीराः तेभूत्रयीमऽपि च काय वलीशिनोऽयः ॐ ह्रीं अर्ह णमो काय बलिणं जल मित्यादि
येषां पाणि गतान्नं क्षीर रसं भवति वाक्य मपि च तथा संतर्पयन्ति श्रोतॄन क्षीररस स्त्राविणो हिते ऽभ्यर्च्छा: ॐ ह्रीं अहं णमो खीर सवीणं जल मित्यादि
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥१६॥
॥ १७॥
ये सर्पि स्वाविणो दान्ता मुनयस्तान् यजे सदा विषम ज्वर नाशः स्यात यैः स्मृतैः शुभ राशिभिः ॐ ह्रीं अहं णमो सप्पि सवीणं जल मित्यादि
9596959151959 ४२ 959596959
॥ १८ ॥