SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ese 96959‍ भयं करेषु स्थानेषु स्थित्वा घोरोपसर्गतः न ये चलन्ति पूज्यन्ते ते घोर तपसोमया ॐ ह्रीं अर्ह णमो घोर गुणाणं जल मित्यादि विद्यानुशासन pops9595 घोरा ह्यशक्त्याश्चरितुं परेशां गुणव्रताद्याः प्रभवंत येषां गुणाधिकान् घोर गुणान मुनीन्द्रान् भजामि ताद्दग्गुण लब्धयेतान् ॥ ६ ॥ ॐ ह्रीं अर्ह णमो घोर गुणाणं जल मित्यादि घोरो हा चिन्तनीयः पराक्रमो व्रतविधान सामर्थ्यम् मोडास्त मुनीनां येर्षा ते घोर पराक्रमाः समभ्ययः ॐ ह्रीं अर्ह णमो घोर परक्कमाणं जल मित्यादि यद् ब्रह्मचर्य मऽविलाऽश्चर्य करा नतिशयाऽनलं सूते तान खिलानपि च यजे घोरगुण ब्रह्मचारिणः पूज्यान् ॐ ह्रीं अर्ह णमो घोर गुण ब्रह्मचारिणं जल मित्यादि बहितं केन च कारणेन यै भुक्तं चान्नं यदऽपक्कमेव तदामयान् हन्त्यऽखिलान् स्व सङ्गाद् आमोषध ऋद्धीन् नऽखिलान् यजेतान् ॐ ह्रीं अर्ह णमो आमो सहि पत्ताणं जल मित्यादि लो निष्टीयनं येषां सर्व रोगोध्न मौषधम् भवेत् खेलोषधि प्राप्तां स्तान् महर्षीन् यजामहे ॐ ह्रीं अर्ह णमो खेलोसहि पत्ताणं जल मित्यादि ||41| जल्लो देह मलं येषां जीवरोगोद्यमौषधम् स्या से जल्लोषधि प्राप्तां स्तेषां पादानहं यजे ॐ ह्रीं अर्ह णमो जल्लो सहि पत्ताणं जल मित्यादि ॥ ७ ॥ ॥ ८ ॥ ॥ ९ ॥ ॥ १० ॥ ॥ ११ ॥ स्यु ब्रह्म बिंदवो येषां सर्वजीया मयोषधं ते विण्मूत्रोषधि प्राप्तान् तत्पादाब्जानुपास्महे ॐ ह्रीं अर्ह णमो विप्पो सहिपत्ताणं जल मित्यादि 9595959699 ३४१ /5959595959595 ॥ १२ ॥
SR No.090535
Book TitleVidyanushasan
Original Sutra AuthorN/A
AuthorMatisagar
PublisherDigambar Jain Divyadhwani Prakashan
Publication Year
Total Pages1108
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy