________________
ese 96959
भयं करेषु स्थानेषु स्थित्वा घोरोपसर्गतः न ये चलन्ति पूज्यन्ते ते घोर तपसोमया ॐ ह्रीं अर्ह णमो घोर गुणाणं जल मित्यादि
विद्यानुशासन pops9595
घोरा ह्यशक्त्याश्चरितुं परेशां गुणव्रताद्याः प्रभवंत येषां गुणाधिकान् घोर गुणान मुनीन्द्रान् भजामि ताद्दग्गुण लब्धयेतान् ॥ ६ ॥ ॐ ह्रीं अर्ह णमो घोर गुणाणं जल मित्यादि
घोरो हा चिन्तनीयः पराक्रमो व्रतविधान सामर्थ्यम् मोडास्त मुनीनां येर्षा ते घोर पराक्रमाः समभ्ययः ॐ ह्रीं अर्ह णमो घोर परक्कमाणं जल मित्यादि
यद् ब्रह्मचर्य मऽविलाऽश्चर्य करा नतिशयाऽनलं सूते तान खिलानपि च यजे घोरगुण ब्रह्मचारिणः पूज्यान् ॐ ह्रीं अर्ह णमो घोर गुण ब्रह्मचारिणं जल मित्यादि
बहितं केन च कारणेन यै भुक्तं चान्नं यदऽपक्कमेव तदामयान् हन्त्यऽखिलान् स्व सङ्गाद् आमोषध ऋद्धीन् नऽखिलान् यजेतान्
ॐ ह्रीं अर्ह णमो आमो सहि पत्ताणं जल मित्यादि
लो निष्टीयनं येषां सर्व रोगोध्न मौषधम् भवेत् खेलोषधि प्राप्तां स्तान् महर्षीन् यजामहे ॐ ह्रीं अर्ह णमो खेलोसहि पत्ताणं जल मित्यादि
||41|
जल्लो देह मलं येषां जीवरोगोद्यमौषधम् स्या से जल्लोषधि प्राप्तां स्तेषां पादानहं यजे ॐ ह्रीं अर्ह णमो जल्लो सहि पत्ताणं जल मित्यादि
॥ ७ ॥
॥ ८ ॥
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
स्यु ब्रह्म बिंदवो येषां सर्वजीया मयोषधं ते विण्मूत्रोषधि प्राप्तान् तत्पादाब्जानुपास्महे ॐ ह्रीं अर्ह णमो विप्पो सहिपत्ताणं जल मित्यादि
9595959699 ३४१ /5959595959595
॥ १२ ॥