SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ SSIOISO1585512505 विद्यानुशासन V IDIOISTD35ICISTORY यद्गी विषत्वमतातां च द्यते तपोविधे स्ताइशशक्ति योगात् तेषामुपासे चरणान् ऋषीणा माशी विषाणा मद्य पेषिकाणाम् ।। १५ ।। ॐ ह्रीं अर्ह णमो आसी विसाणं जल मित्यादि इष्टि विषं चा मत मत्र येषां भवेन्मुनीनां तपसो महिमा आराधयाम्यष्टविधेष्टि भिस्तान् भिस्तान् इष्टाप्तये दृष्टि विषान् विशिष्टान्॥१६॥ ॐ ह्रीं अर्ह णमो दिछि विसाणं जल मित्यादि सद्वारि गन्ध सदक प्रसवादि सिद्धं सिद्धार्थ कादिवरमंगल वस्तु शस्तं सौवर्ण पात्र निहितं सदनय मी मुद्धारयामि गणिवृन्द पदाम्बु जाग्रे ॥१७॥ ॐ ह्रीं अर्ह णमो षोडश दलार्चनायै पूर्णार्धं निवर्पाभीति स्याहा अथ चतुर्विशति दल पूजा . पोप वासान न परित्यजन्ति बहून्तराचैरति कर्शिताश्च प्राणायधीह तिनो मुनीन्द्रा येतान भजाम्युग तपोभिधानान् ॥१॥ ॐ हीं आ णभो वगग तयाणं जल मित्यादि ये देह दीप्त्या धुन्वति तपः प्रभवया तमः ते दीप्त तपसोऽभ्याच्या मयाऽभि रिष्टिभिः ॐहीं अह णमो दित्त तवाणं जल मित्यादि ॥२॥ हे भुक्तमन लयमेति मक्तं तप्तायसा तोय मिय प्रतीतं नीहार हीनान् मुनि पुंगवांस्ता नाम्यहं तप्त तपः समारब्यान्॥३॥ ॐ ह्रीं अर्ह णमो तत तवाणं जल मित्यादि ॥ ४॥ पक्ष मासाद्यनशनाऽनुष्टानऽधिष्टान मुनीन् तान् महातपसोऽभ्यर्वान् प्रणम्यऽम्यर्थयामि च ॐ हीं अहं णमो महा तयाणं जल मित्यादि SECRCIDCISCESCO ३४० PASTOTRICISTICISIOTECISI
SR No.090535
Book TitleVidyanushasan
Original Sutra AuthorN/A
AuthorMatisagar
PublisherDigambar Jain Divyadhwani Prakashan
Publication Year
Total Pages1108
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy