________________
:
ASX विद्यामुपन
とりです उत्पाद पूर्व प्रभृतिन्यीत्य विधानुवादादऽधिकानि सम्यक् पूर्वाण्य भंगा चरितान् सुधीरां स्तान् भक्ति पूर्वान् प्राथितानुपासे ॥ ७ ॥ ॐ ह्रीं अहं णमो दश पूरीणं जल मित्यादि
उत्पाद पूर्वादिक लोकबिन्दु सारावसानानि चतुर्दशापि पूर्वाण्यधीत्य प्रतिमानुभायां स्तान सर्वपूर्वान् सकलानुपास ॥ ८ ॥ ॐ ह्रीं अर्ह णमो चउदश पुव्वीणं जल मित्यादि
स्वप्न स्वर व्यंजन लक्षणाङ्ग छिन्नाभ्र भौमाष्ट निमित्तवित्तान् महामुनीद्रान महयामि पाथै गन्धाक्षताधष्ट विदायऽचनायैः ॥ ९ ॥ ॐ ह्रीं अर्ह णमो अड़ंग महानिमित्त कुशलाणं जल मित्यादि
अणिमादि गुण समृद्धि प्रसिद्ध वर विक्रिय ऋद्धि संपन्नान् अष्ट विद्याऽनवाऽहं यजे विषिष्टा मातृकाजुष्टान्
ॐ ह्रीं अर्ह णमो विउयण इष्टि पत्ताणं जल मित्यादि
PSPSP
जलजंघा तन्तु फल प्रसून बीजाम्बर श्रेणी: उद्दिश्याष्ट विधानप्यखिलान्चमि धारणान प्रगुणान् ॐ ह्रीं अर्हं णमो चारणाणं जल मित्यादि
अङ्गादि भासुर चतुर्दश पूर्व विद्या ये दीधितीर विवदात्मनि धारयन्ति विद्याधराय विशेष विराजमानां स्तान्ऽर्चयाम्य ध विधात कृते महर्षीन् ॥ ११ ॥ ॐ ह्रीं अहं णमो विजाहराणं जल मित्यादि
प्राग्ये विधाधर त्वेन परां प्रज्ञामुपागताः पश्चामणतां प्राप्तास्तान् प्रज्ञा श्रमणान् यजे ॐ ह्रीं अहं णमो पण समणाणं जल मित्यादि
॥ १० ॥
॥ १२ ॥
॥ १३ ॥
आलम्ब्य ये चाम्बर मृद्धि शक्त्या स्वैरं चरंतीह मनुष्य लोके अर्चामि तेषां पद युग्मं मनीषिणा मम्बर चारणानाम् ॥ १४ ॥
ॐ ह्रीं अर्ह णमो आगास गामिणं जल मित्यादि
95969595959969595959