________________
CSIRISTOTRIOTSICI5105 विधानुशासन MEDISCISIOTECISION
समास मद सदक प्रसधादि सिद्धं सिद्धार्थ कादि वर मंगल वस्तु शस्तं सौवर्ण पात्र निहितं सदना मर्दा
मुद्धारयामि गणि वृन्द पदाम्बुजागे ॐ हीं अर्ह नमो अष्ठदल पूजाया पूर्णा निर्वपामीति स्वाहा
इत्यष्टदलार्चनम्
॥१०॥
अथ षोडशदल पूजा
चक्रवर्ति कटके द्विषण्णव योजने समुदितारिवल शब्दान्
सं करव्याति करेण विनाद्राक श्रृणवंतो मुनिवरान प्रयजेतान् ॥१॥ ॐ हीं अर्ह णमो संभिन्ने सोदराणां जल मित्यादि
नीलाअंनाया विलयाविरक्तः पुरुर्यथा तददिहेक हे तुम्
प्रतीत्य बुद्धान् विनिवृत्तसङ्गान प्रत्येक बुद्धान् परमानुपासे ॐ हीं अर्ह णमो पत्तेय बुद्धाणं जल मित्यादि
॥२॥
विशिष्ट कर्मो पशमादुपदेशा दिना विना
स्वतो विरज्य निःसङ्गान स्वयं बुद्धान् यजामहे ॐ ह्रीं अर्ह णमो सयं बुद्धाणं जल मित्यादि
प्रति बोधनेन बुद्धान सगराधिपवद् विसृष्टभव सहान्
बोधित बुद्धान् शुद्धानुपामहे तोट गंधायैः ॐ ह्रीं अर्ह णमो योहिय बुद्धाणं जल मित्यादि
॥४॥
व्यक्तं मनःकाट वचः कृतार्थ सुविस्मृतं चिंतित मन्यदन्टीः
जानन्ति येतान् ऋजुमत्यभिरल्यान् मुनीन् मन पर्यविणो भजामि ॥५॥ ॐ ह्रीं अर्ह णमो उजु मदीणं जलमित्यादि
काय मनोवचनकतान् व्यक्ता व्यक्तांश्च विस्मृतानन्यांन
अन्य मनः स्थान मनसाभिजानंतोऽचामि विपुल मतीन् ॐ ह्रीं अर्ह णमो विउल जल मित्यादि
॥६॥
CSCISTOTRICISISTRI5015 ३३८ PIECISIOSCORDISCISION