SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ CHRISO1510051815105 विद्यानुशासन ISODOISORSCISCIEN अन्त स्तमोहपह युरामय दाहिना च स्थांतु भिटोय पुरतोप्यति कंपामानैः कर्पूर तैल जनित रूरूदपिं जालै रुद्योतयामि गणिनाभरूणां धि पद्मान् ॐ ह्रां ह्रीं हूं ह्रौं हः असि आउसा अप्रति चक्रे फट् विचक्राय झौं झौं झौं नमः गणघर समुहेभ्यो दीपं निर्वपामिति स्याहा। संसार संज्वर हुताशन दृष्टि सृष्टी: द्राक कर्तुमा हट्ट मियाभ्रम नूत्पतद्भिः कालागुरु प्रभृति बन्धुर धूप धूमैः संयूपगामि गणवन्द पदाम्बुजानि ॐ ह्रां ही हूं हौं हः असि आउसा अप्रति धक्ने फट विचक्राय झौं झौं नमः गणधर समूहेभ्यः धूपं निर्वपामीति स्याहा। जम्बीर जम्बु पनस त्रिपुटाम्र ताल खजूर माधुरस मन्मथ नालिकेरैः रम्भेक्षु लापरल मम सदाडिमाटी रभ्यर्चयामि गण भच्चरणान फलौटी: ॥८॥ ॐ हां ही हूं ह्रौं हः असि आउसा अप्रति चक्रे फट विचक्राय झौं झौं नमः गणघर समूहेभ्यः अध्य निर्वपामीति स्याहा। वारि गंध सदक प्रसवायैः शेत सर्षप मुस्यैश्च शुभारीः भाजनार्पित मनये गुणाना मर्पयामि गणिनामह मर्यम् ॥९॥ ॐ हाही हं हौं हः असि आउसा अप्रति चक्रे फट विचक्राय झौं झौं नमःगणधर समूहेभ्यः ष अध्य निर्यपामीति स्याहा। पर्जन्याः फल वृद्धोऽत्र समो वर्षन्तु सस्ये जलं राजन्याः परिपालयन्तु सततं धर्मेण सर्वाः प्रजाः नश्यन्तीति गण भवंतु सुरिवनः सर्वेऽहंती वर्द्रताम् धर्मोऽग्रे भवतां करोमि पद्यसां धारां जगत् शांतये ॥१०॥ ॐ हीं स्वस्ति भद्रं भवतु जगतां शांतिकृद्भ्यः शांतिधारामभिः पातयामि स्वाहा इति शांति धारा CHRISTOTSTOTDCSC05 ३३५ PISIODICISIOISIOTSRIROIN
SR No.090535
Book TitleVidyanushasan
Original Sutra AuthorN/A
AuthorMatisagar
PublisherDigambar Jain Divyadhwani Prakashan
Publication Year
Total Pages1108
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy