________________
CASICISIONSISTSIDASTI5 विद्यानुशासन HEIDISTRISTOT510150ISS ॐ ह्रीं कीर्ति देवी आगच्छ आगच्छ अत्र तिष्ठ तिष्ठ ठः ठः मम सन्निहितो भय भव वषट इदं जल मित्यादि गृहाण गृहाण स्याहा ।।
भव्यात्मनां दुर्गति दःरवजालं स्तम्भ विद्यते गणदेव चक्रम
देवी च बुद्धिः कुरुते ह्यबुद्धेः स्तम्भं ततस्तमिह पूज्यामि ॥५॥ ॐ ह्रीं बुद्धि देवि आगच्छ आगच्छ अत्र तिष्ठ तिष्ठ अत्र मम सन्निहिता भव भव वषट इदं जलं गंधं अक्षतं पुष्पं दीपं धूपं फल अर्धं शांतिधारं गृहाण गृहाण स्वाहा ।।
गणेन्द्र चक्र निज पूजकानां कमासुसु हमारण मातनोति
लक्ष्मी स्त्वलक्ष्म्याः कुरुते विनाशं तस्मादऽहं तामिह पूजयामि ॥६॥ ॐ ह्रीं लक्ष्मी देवी अत्र आगच्छ आगच्छ अत्र तिष्ठ तिष्ठ अत्र मम सन्निहिता भव भव वषट इदं जल गंधं अदातं पुष्पं दीपं धूपं फल अर्थ शांतिधारं गृहाण गृहाण स्याहा ॥
सुवर्ण रक्ताभ सुवर्ण मास श्चर्तुभुजा संपत पूर्ण कुम्भाः
श्री मुख्य देव्यः सकल प्रभावाः कुर्वन्तु शांतिं जिन भक्ति का नाम ॥७॥ ॐ ह्रीं श्री ही घृति कीर्ति बुद्धि लक्ष्मी देव्यं इदं जल गंधं अदातं पुष्पं दीपं धूपं फलं पूर्णार्धं शांतिधारा गृहाण गृहाण स्याहा
इति अष्ट चत्वारिंशद्दलकमले कर्णिकाभ्यऽर्चन विधान
इति श्यादि पूजा षट्गुणाष्ठऋद्धिं संपन्नं गणाधीश समुच्चद्याम्
आहूय स्थापयित्वाऽत्र तयंत्रे सन्निधाटोत् ॥ ॐ हां ह्रीं हूं हौं ह्रः असि आउसा अप्रति चक्रे फट् विचक्राय झौं झौं नमः गणधर समूह आगच्छ संवौषट् ॐ ह्रां ह्रीं हूं ह्रौं ह्रः असि आउसा अप्रति घने फट् विचक्राय झौं नौं नमः गणधर समूह अत्र तिष्ठ ठः ठः ॐ ह्रां ............. गणधर समूह अत्र मम सन्निहितो भव भय यषट स्वाहा
कपूर चंदन रसान्वय दिव्य गन्धै भकार नाल गलितैः सुरभि कृताशैः स्तीर्थोदकै रयोरजो हरण प्रवीणैः पाद्य ददामि गणिनां वलट गणाय !
CISIO551255125512550151065 ३३३ P15105510521510851065CISI