________________
959595959593 विधानुशासन 95959595955
अणं च जतं लिखणव गेह मझां सणायतं वेढ़ । मयण महि जाणीत्थी वय यह अभिणाणि ॥ सरखहिजोईणी रुद्रं जोईणियं जो ईणाय अत्रेण । जोईयां तवदीयवलयं मतं पावहं चवुसट्टिणास परिपारि ।
एवं लरमोह जुय जोईणि पत्तेय दल चउरो । पट्ठमि तिउण माया सिय बसणे लिख सुहगिदे ॥
इय मंतण सुजवियं रत्तय सुणेण छिंदु सुहजुतं कलिकुडं । मंत संलिखजिण दर संसहरसाणी ॥
ॐ ह्रां ह्रीं हूं ह्रौं ह्रः श्रीं ह्रीं क्लीं ब्लूं यूं स्त्रौं मदन मोहिनी कुरू कुरू त्रिभुवन वश्यं कुरू कुरू वषट ॥
अतर माय सुर्ण अठुतरकभुक दीवाई । अच्चण कालेदेयं पछास मतयाडिज्जं ॥
तर दुसहस्स होमं पूाम हुमहिस रिवसम्मि संरति हुयं वड समिपायसुण जयं वरुण दिसि मंति ॥
अट्ट दिसिंहके कं एकं ममि वसियकं काउ | काय स्सय पुडियं णाम वहिकाम मरोण ज्यां ॥
सोलह कलाउ एके कंवेढ्रं अच्छीगय रुद्धं । कोण कमेण्यलि खं अंतर कोण विचार द्रवणतं
जोणी कामणि रोहं महि वहि पासगाण बलाणंतं । तह अट्ट कोण लिख अंतर कोष्ठास्स आपारं ॥
गयरोहं अग्ग दले एहिम द्वाण वेठियं सग्धं । कालि कुंडाइयाणं कालतय भासियंणाणं ॥
9595959595950 २८५ 25905959595525