SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ 9595959555 विद्यानुशासन 9969599595 प्रायच्छारख चारचंद्र किरण श्री स्पर्द्धि गंधाक्षतैः शाली रमलै विशाल कमलैः क्रोडो घृतैरक्षतै तेजस्तत्व... । ................... зa... I पुष्प चंपक पारिजात कनकां भोजे स्मिलन्याद्यवै मंदाराम मल्लिका प्रविकसत्पुन्नाग पुष्पैरपि । तेजस्तत्व... 1 ॐ ह्रीं श्रीं .....पुष्पं ....! स्फूर्ज फार सुधा विशुद्ध मधुरान्नाज्येतु निर्यासजै नैवेद्यैः सुसुवर्णपात्र भरणाभ्यासै गुणज्ञोपमैः ॥ ॥ तेजस्तत्व..... । ॐ ह्रीं श्रीं ... चरू....। ध्वांत ध्वंस समुद्धतो त शिरता व्यामांरालरेलं दीपैर्नव्यं दिवाकर भ्रमकरै: माणिक्यमामासुरै। तेजस्त्व ... । ॐ ह्रीं श्री ... दिपं .... । कपूरां गुरूदेवदारू दहनोद्य दिव्य धूपैर्मिल । राव वशीकृतामर वर स्त्रैणेर्मनो हरिभिः । तेजस्तत्व.... । ॐ ह्रीं श्रीं ... धूप .... । खर्जूरावर (कम्राम्रमल) मातुलिंग कदली सन्नाक्ति किरोद्रवैः । स्निग्ध स्वादु रसातिरेक विलसत्प्राकैः फलै निस्तुलैः । तेजस्तत्व.... । ॐ ह्रीं श्री .... फलं .... । इत्याराध्यां सुगंधाक्षत कुसुम निवेद्योल्लस द्वीप धूप प्रेषत् । सन्नालिकेरामल फल निकरौधैरैन धैरैनाध्य पादौ दिव्यां सुगंधाक्षत कुसुमयुतं प्रोक्षिपाम्यं जलिं श्री पार्श्व स्थाखंड कीर्ते विकल कलिकुंडा कृतेरिष्ट पुष्टैः ॥ ॥ इत्यष्ट विद्यार्चनं निसंकल्प ॥ अथाष्टौपिंडाधिष्टा नृणां कमशः । प्रत्येकाव्हानादिनापि विधान भमि धीयत 959595959956969519 ↓
SR No.090535
Book TitleVidyanushasan
Original Sutra AuthorN/A
AuthorMatisagar
PublisherDigambar Jain Divyadhwani Prakashan
Publication Year
Total Pages1108
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy