________________
952595950505_fangenend Y525252525YS
जयंति देव्याश्चरणागुलीनां नरवेदवः कुंद लतांत गोरा: मुखेदकांच्या विजितासचैव पावन होष चन्द्रा
पादद्वयं यक्षकुलोद्भवाया: पदेपदे नूपुर संजितेन नैवोपमान जगतीह दृष्टा वन्योन्य सल्लापमिवातनोति
कुरु द्वोना प्रतिमेन देव्याः श्यामाय मानेन जितात्मशोभौ रंभा च नागेन्द्र करं च नूनं वैलक्ष्य पाहुंत्व मिवोपयातौ
आगुल्फलं वं कलधौतवासं सहेम कांची वलयवशानां विभाति देवी नवमेघ लेखा तडिल्लत्ता बंध परिस्कृतेवा
यक्षेन्द्र लोक प्रयमोत्तमायां पराजितं बाहुलता द्वयेन निलीयते वाल मृनाल नालं निमज्य दूरं सरसी जलेषु
॥६॥
वाम प्रकोष्ट प्रयांशु कोस्या लीलर विदोदर दत्त तुंड: पठत्य जस्तं परमेष्टिनामां प्ययं नमस्कार पदानि पंच
|| 6 ||
विलासवत्याः कृत देहयष्टि स्ति स्त्रोपितस्या वलयो विभांति मध्यस्य पीन स्तनयो भरण भुग्नस्य जाताद्रव निर्मरेरखाः ॥ १० ॥
सवर्ण वर्ण वर वीजपुरमा मोदिता शेष दिगंतरालं हस्तांबजं दक्षिण मांबिकापादधाति पुत्राय पुर स्थिताय
॥ ८ ॥
प्रतिष्टिती जैन जनाभि रक्षा विधान हेतो विधिवाद्विधात्रा कृतोपचारौ हरि चंदनेन भानु स्तनो मंगल पूर्ण कुंभौ ॥ ११ ॥
॥ ९ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
आस्थापिकाया मवसाय मानो लीलार विंदग्रणेपि देव्याः रणांगणे शत्रु भयं कराया शंखं च चक्रं च भुजौ दधानौ ॥ १५ ॥
CSPSP595PSPSS १८३ P5595PS959595
spiest