SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ PSPSP 595959595 विधानुशासन हूं क्षं पूर्णेन्दु बीज स्वर कुलितस्या भिधानस्य बाह्य दंत्तैर्द्वय टाब्ज पत्रैः स्वदि गुचित शिरोमणि द्वंद्व भाग्भिः रामोंकारां तरालै स्त्रिगुण परिवृत मायया सं प्रयुक्तेनैः तयंत्रेण सं रक्षित सकल जगत्पातु मां पार्श्वनाथः हूं धूं पूर्णेन्दु (ठ) और बीज (ह्रीं) से वेष्टित नाम के बाहर सोलह दल का कमल बनाकर उनमे अपनी अपनी दिशा के योग्य फणमणियों तथा हृदय मणियों के युगलों को लिखे । उसके चारों तरफ रां ईं का मंडल बनाकर उसको तीनबार माया बीज ह्रीं से वेष्टित कर दे। इस बनाये हुवे यंत्र के द्वारा समस्त संसार की रक्षा करने वाले श्री पार्श्वनाथजी भगवान मेरी रक्षा करे । टीका: पातु मां पार्श्वनाथ, किंविशिष्टः संरक्षित सकल जगत सं रक्षितं सकलं जगद्दोन स तथा केन एतदयंत्रेण एतदधृतोक्त यंत्रं एतदयंत्र तेन कथं भूतेन सं प्रयुक्तेन संपादितेन कै: द्वयऽष्टाब्ज पत्रैः अब्जे पत्राणि कमल दलानि द्वाभ्यां प्रगुणितानिऽष्टौवष्टौषोडशे इत्यर्थः द्वयष्टौ च तानि अब्ज पत्राणि द्वयअष्टाब्ज पत्राणि तैः किं विशिष्टैः दत्तैः संयोजितैः कः बाह्ये वहिः प्रदेशे कस्य अभिधानस्य अभिधान मंत्र वलयस्य उ नमो भगवते पार्श्वचन्द्राय हूं क्षं ठः नमः स्वाहा एवं भूत मंत्र वेष्टितस्य कथं भूतस्य हूं हूं पूर्णेन्दु बीज स्वर परिकलितस्य पूर्णेन्दुष्टाकार: बीजं ह्रीं कारः स्वरा षोडशअकारादयः हूं च क्षूं च पूर्णेन्दुश्व बीजं च स्वराश्च तै परिकलितस्य वेष्टितस्य इत्यर्थः पुनः कथं भूतै स्तैः स्वदिगुचित शिरोमणि द्वं द्व भाग्निः शिरोमण्यश्च हन्मणयश्च तेषां द्वंद्वानि युगलानि स्वस्थाः दिशाः उचितानि स्व दि गुचितानि तानि च तानि शिरो हन्मणि द्वं द्वानि च तानि भंजन्ते युंजंति स्व दिगुचित शिरो हन्माणि द्वं द्वभाजितैः तत्र पूर्वदिक् चतुर्द्दलेषु ईन्द्र मंडल संबधिनो वासुकि शंखपालयोः शिरोमणि हन्मणि अंतरितौ उचितौ दक्षिण दिक चतुर्द्दलेषु अग्निमंडल संबंधिनोरनंत कुलिकया: शिरोमणि हन्मणि तथा पश्चिम दिक चर्तुद्दलेषु वायु मंडल संबंधिनां स्तक्षक महापद्मयोः शिरोमणी हन्मणि एवमुत्तर दिक चतुद्दलेषु वरुणमंडल संबंधिनो: कक्कटक पद्मयो शिरोमणी हन्मणि एवमेव पुनरपि किं भूतैज्ञ रामोंकारांतरालै रां च उंकार श्च ताऽवंतराले येषांतैः एतेनाकाशमंडल संबंधिनोजय विजययोः हन्मणि व्याख्यातौ शिरोमणिचपूर्वमेव मध्ये निवेशिती पुनरपि कीद्दशैः त्रिगुण परिवृतौ त्रिवार परिवेष्टिती कया मायया ह्रीं やりですですです 333 Popp एनएड
SR No.090535
Book TitleVidyanushasan
Original Sutra AuthorN/A
AuthorMatisagar
PublisherDigambar Jain Divyadhwani Prakashan
Publication Year
Total Pages1108
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy