SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 505101501512151015 विधानुशासन 950152ISTRISTRI5DASI विद्धांकतस्य कृष्ण वर्णस्य वायुमंडलस्य मध्टो उचितो वाम गर्भितः स्वाकारः कोणेषु यकार: आकाश कारस्य आकाश वर्णस्य आकाशमंडल वर्णस्ये इत्यर्थ मीत नित कांचनासित सुर चाप निभानि परियायेति गारूडाध्याटो वक्ष्यमाणत्वात तस्य मप्टो उचितोनाम गर्भितः हाकराः कोणेपि स एव पुनः कथं भूतैःभास्वद भोगिन्द्र तन्मस्तक हृदय मणि प्रांचितः भोगिनो नागाँ इन्द्राः स्वस्व मंडलास्य स्वामिनः तयथा पृथ्वी मंडलस्ट स्वामिनी क्षत्रियो रक्त वर्णे शांलिगंधी सिरो वज़ लांछनौ पार्थिव विषौ वासुकि शरवपालौ अब्मंडलस्य शुद्रौ कृष्णमत्स्यगंधी सिरः झष लांछनौवारुण विषौ कोंक पद्मौ आग्नेय मंडलस्टौद्री ब्राह्मणैश्वेत वर्णों पुष्पगंधी शिरः स्वस्तिक लांछनौ अग्नेय विषो अनंत कुलिको वायुमंडल स्य स्वामिनौवैश्यौपीतवर्णीयत मंधीशिरोबिन्दु लांछनौ वायव्यविषो तक्षकमहापद्मटो आकाश मंडलस्य दैव कुलौ आकाश वौँ मणि लांछनौ अदृष्ट विषौजट विजयाविति भोगिनश्चतेहन्द्रास भोगीन्दास्तेषां सस्तकं न इतरांचतल्मस्तक हदटो तन्मस्तक हृदययोमणय स्तन मस्तक हृदय मणयःवासुकिशंखपालयो मस्तक मणीगंधःकर्कोटक पद्मयो:झांझी अनंतकुलिकयोःकारवां तक्षकमहापद्मयो: चोगों जय विजयोःहूं क्ष मिति हृदय मणटाः इवां यां क्षां आं लां मां रां ॐ ह्रीं मिति तथैव भोगींद्राश्च तन्मस्तक हृदय मणय:भा स्वंतश्चते भोगीन्द्र तन्मस्तक हृदय मणय श्च भश्च द्भोगीन्द्रं तन्मस्तक हृदय मणय स्तै प्रकर्षणेन मंडलादहिः द्वि दिनागा:अन्योन्य:संधेष रूपेणां चितैः पूजितै रित्यर्थः पुनः किं भूतैस्तैः स्वां लां हीं कार सारै स्वां लांहीं कारैः साराः श्रेष्ठास्तैः किंविशिष्टश्च विधिपत सरसुंसःपरैः परे हरहुंहः इत्येति वर्णाः सरसुंस श्च परे च सरसुंसः परे विधिना पता न्यस्ताः सरसंसः परेयेषते विधियत सुरसुंसः परास्ते विधिधत सरसुंस परैः भूम्ट भोजात वेदोनिल पवन पथै रिति संबंधः यद्यपि यं सकली सामान्टोन प्रोक्ता तथापिव्याख्यानतो विशेष्टाते तथान्हि वामकर स्यांगुष्टायऽगुलीषुक्षिपस्वाहा हा स्वा ई पक्षि इति पंच भूत क्रमोक्रमाभ्यां नागांकित पूर्वोक्त मंडलानि पुनऽरंगुल्यग्रेषुपंचशून्यानि प्रत्येकं त्रिषु पर्वसुस्वां लांहीं मिति सत्वरजस्तमांसि सरसुंसः हरहुंहः अष्टाक्षर करतल मंत्रं करतले च विन्यस्य पुनरष्ट वारं क्षिकार मुच्चार्यता पादादि जानु पयतं भूमंडलं न्यस्य तत्र स्थित नागदा स्य नूपूराभरणं संकल्पांगुष्टेन स्पर्शः त्रयोदशवारं पकार मुच्चार्यता जानुनोपरि नाभि परयंत अमंडलंन्यस्य तत्र स्थित नाग दास्य कटि सूत्रं संकल्प तर्जन्यां स्पर्शःपुनरष्ट चारमांकार मुच्चार्यता नाभ्यादिग्रीवा पर्यतं अग्निमंडलंन्यस्यतत्र स्थित नागद्वयस्य STRIOTIRISTRITIRIDICISION १२० PTSDISTRISTRICTESTOST
SR No.090535
Book TitleVidyanushasan
Original Sutra AuthorN/A
AuthorMatisagar
PublisherDigambar Jain Divyadhwani Prakashan
Publication Year
Total Pages1108
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy