SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ SPPP कर विधानुशासन P‍PPSPa अं घं पाशधरं खरोष्ट्र महिषा रूठं च दंडांकितं पंका लिप्त विमुक्त केशमसितं कृष्णाम्बरा धारिणं तैलाभ्यंगमभिन्न लिंग विकटं भूति स्वनिं भीरुकं दुर्वारि च निवार हस्त विमुरयं दूतं यमदूतकं सित वासाश्च प्रशान्त: पुरूषोभय वर्जितश्च सुमनस्कः जीवधर जातियानपि दूतो गदिते शुभो मुनिभिः अंधा पाश धारण किये हुए, . ऊँट या भैसें पर चढ़े हुए, दंड धारण किये हुवे, कीचड़ में सने अर्थात् लिपटे हुए खुले बाल वाले, काले वस्त्र वाले, तेल आदि उबटन युक्त नपुसंक चिन्ह वाले, विकट भस्मवाले डरावने शब्द वाले, कठिन और हाथ में निवार वाले, दूत विमुख दूत या यमराज के जैसे अशुभ दूत होते हैं। सफेद कपड़ो वाले शांत निर्भय अच्छे मन वाले और डँसे हुवे पुरुष जाति वाले दूत अच्छे दूत कहे गये हैं। इदानीं सर्वकर्म्म प्रधानभूत सकली गर्भा स्तुति माह, अब सब कर्मों में प्रधान सकली करण युक्त स्तुति को कहते है। : भूम्यं भोजात वेदोऽनिल पवन पथैः स्वोचितांऽस्थ कोण र्भा स्वद्भोगींद तन्मस्तक हृदय मणि प्रांचितैः पंचशून्यैः स्वां लां ह्रीं कार सारै विधि घृत सरसुंसः परै कल्पितोद् यद्गात्र ञाञातपादा न त भुवनजनः पातु मां पार्श्वनाथः मां पातु पार्श्वनाथः किं विशिष्टः कल्पितोयङ्गात्र त्रात्रात पादानत भुवनजन त्राणंत्रा मात्र स्य शरीरस्टात्रा गात्र सकली कल्पिता रचिता उद्यता अव्यागता सा चासौ गात्र त्रा च कल्पितोद्यङ्गात्र त्रा तया त्रातो रक्षितः पादानत पाद प्रणतो भुवन जनो येन स तथोक्तः कैः कल्पिता या गात्र त्रा भूम्यंऽभोजात वेदो निल पवन पथैः भूमिश्च अभश्च जातवेदाश्च अनिलश्च पथन पथश्च तैः पृथ्वे तेजोवाता काशमंडलैरित्यर्थः कथं भूतैस्तै स्वोचितांतस्थ कोणैः अंत मध्ये तिष्ठतीत्य भ्यंतरस्था वर्णः कोणा : कोण वर्तिनः कोण वर्णाः स्वस्य स्वस्टा मंडलस्य उचितां योग्याः अंतस्था कोणायेषु ते स्वोचितांत स्थ कोणा स्तैः तत्र चतुरस्राकार स्य वहि: कोणेषु द्वि द्वि वज्रांकितस्य पृथ्वी मंडलस्य मध्ये उचितोनाम गर्वितः क्षि वर्णाः कोणेषु लकारा: कलशाकारस्य मुख तलयो व्यर्थाक्रमं वकारा पकारान्वित पद्म पत्राकितस्य श्वेत वर्णस्य मंडलस्य मध्ये चितोनाम गर्च्छितः पकारः कोणेषु वकराः त्रिकोण कारस्य वहि: कोणेषु स्वस्तिकांकित स्य ज्वालायमान कृष्णस्यग्रेय मंडलस्य मध्ये उचितो नाम गर्भितः ॐ कारः कोणेषु रेफः वर्तुल गोमुत्रिका: कारस्य वहि 2525252525252: « PSY5PSYGRSP505
SR No.090535
Book TitleVidyanushasan
Original Sutra AuthorN/A
AuthorMatisagar
PublisherDigambar Jain Divyadhwani Prakashan
Publication Year
Total Pages1108
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy