________________
बर्धमानचापूः
215 तीर्थकरमहावीरो बुद्धश्चैतौ द्वावपि समदेशे समकाले च जाती। संस्कृतौ चैकस्यामेव संबंधितौ । द्वावप्येतौ क्षत्रियराजकुमारौ । अनयोरेकः पञ्चशताधिकद्विसहस्त्राब्दतः पूर्वमात्मधर्मस्य द्वितोयश्च लोकधर्मस्य प्रसारक प्रासीत् ।
एतयोद्वंयोजोवन-सिद्धान्त-धर्मादीनामध्ययनकृतेऽध्येतृणामधस्सनोयं तुलनात्मिका तथ्यतालिकोपयोगिनी सिद्धा भविष्यति
लोकधर्मप्रकाशको बुद्धश्च
प्रात्मधर्मप्रकाशको महावीरः नाम-वर्धमानः पिताऽस्य-सिद्धार्थः माताऽस्य–त्रिशला गोत्रमस्य-काश्यपः धामोऽस्य-कुण्डग्रामः (वंशाली) वंशोऽस्य-ज्ञातृवंशः जन्मास्य-ई० पू० ५६८ जातिरस्य-क्षत्रियः धर्मोऽस्य-प्रार्हतः
शुद्धोदनः महामाया
कश्यपः कपिलवस्तु (लुम्बिनी)
शाक्यः ई० पू० ५५२
क्षत्रियः माईतः
तीर्थंकर महाबीर और बुद्ध ये दोनों ही एक देश में और एक समय में उत्पन्न हुए । एक ही संस्कृति में ये दोनों बड़े हुए ये दोनों ही राजकुमार थे । २५०० वर्ष पूर्व इनमें एक प्रात्मधर्म का और दूसरा लोकधर्म का प्रसारक था । संस्कृत में ऊपर इन दोनों के जीवन प्रादि के सम्बन्ध में जो तालिका दी गयी है वह स्पष्ट है।