________________
पहला कोष्ठक
१
श्रावक की पूर्व भूमिका - १. न्यायसम्पन्नविभवः
श्रावक
शिष्टाचार प्रशंसकः ।
कृतान्यगात्रः ॥ देशाचारं समाचरन् । राजादिषु विशेषतः ॥४८॥
.
कुलशीलसमैः सार्द्धं पापभीरुः प्रसिद्ध च,
अववादी न क्वापि अनतिव्यक्त गुप्ते च स्थाने सुप्रातिवेदिसके । अनेक निमार विजितनिकेतनः ॥४६॥
कृतमङ्गः सदाचार र्मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थान-मप्रवृत्तश्च गहिते ॥ ५० ॥ व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम् ||५१११ अजी भोजनयागो, काले भोक्ता च सात्म्यतः । अन्योन्याऽप्रतिबन्धेन, त्रिवर्गमपि साधयन् ।। ५२ ।। यथावदतिथो साधी, दीने च प्रतिपत्तिकृत् । सदाऽनभिनिविष्टस्त्र पक्षपाती गुणेषु च ।।५३॥ अदेश कालयोश्चर्या, त्यजन् जानन् बलाबलम् । वृत्तस्थज्ञानवृद्धानां पूजकः पोष्ययोगकः ॥ ५४ ॥