________________
तृतीयः परिच्छेदः अदोषायपि शब्दाथों प्रशस्येते न थैर्षिना। तानिदानी यथाशक्ति मोऽभिव्यक्तये गुणान् ॥ १॥ औदार्य समता कान्तिरर्थव्यक्तिः प्रसन्नता ।
समाधिः श्लेष ओजोऽथ माधुयं सुमारता ।। २ । दोषरहितावपि शब्दार्थों यंगविना म प्रशस्य से । पानी तान् गुणान्यधाशक्ति शक्तिमनतिक्रम्य यथा भवति तथा अभिव्यक्तये स्पष्टतानिमित वदामः । कवित्वस्यौदादियो दश पश्य माणा गुणा भवन्ति । नामान्यपि दशानां सुगमानि । तथा अभिव्यरुये इत्यत्र तादध्ये चतुर्थी । तेन वद्यपि दोशणामभावो गुणान्साधयति तथापि कति ते गुणाः किनामानः किस्वरूप इत्यभिव्यक्तिर्न स्यात् । अतोऽभिव्यक्तिनिमिश वदामः ॥ २॥ .. जिन (औचित्यादि गुणों ) के विना (अनर्भकत्यादि) दोषहीन भी शब्द और अर्थ श्रेष्ठत्ता को प्राप्त नहीं हो सकने उन गुणों को यथाशक्ति स्पष्ट काने के लिये उनका वर्णन किया जा रहा है ॥ . उदारता, समता, कान्ति, अर्थव्यक्ति, प्रसनता, समाधि, श्लेष, भोज, माधुर्य और सुकुमारता-ये दश गुण हैं ॥ २॥ प्रत्येक सोदाहरणार्थानाह
पदानामर्थचारस्वप्रत्यायकपदान्तरैः ।।
मिलितानां यदाधानं तदौदार्य स्मृतं यथा ।। ३ ॥ यदर्थचारुलप्रत्यायकपदान्समिलितानामर्थरम्यत्वोत्पादकापरपदैः संयोजिताना पदानामाधान करणं तदौदार्य स्मृतम् ॥ ३ ॥
अर्थ की चारुता के प्रत्यायक पद के साथ वैसे ही अन्य पदों की सम्मिलित योजना को 'उदारता' नामक गुण कहते हैं ॥ ३ ॥ उदाहरणमाह--
गन्धेभविभ्राजितधाम लक्ष्मीलीलाम्खुजच्छचमपास्य राज्यम् । फ्रीडागिरौ रैवतके तपांसि श्रीनेमिनाथोऽन्न चिरं चकार ।। ४ ।।
श्रीनेमिनायोन क्रीडागिरी रेवत के चिर तपसि चकार । राज्यमपास्य त्यक्त्वा । कथंभूतं राज्यम् । गन्धेमैन्धवस्तिमिस्त्रिाजितं शौमितं धाम गेदं यस्मिस्तत् । लक्ष्मीलीलाम्मुजं लीलाक्रमलं यादृम्मबत्ति पर्वविर्ष छ यस्मिराज्ये तशक्ष्मीलीलाग्जच्छत्र । अप्रेमकमलगिरिशदानां गन्धलीलाको हापदे मिजिताना सत्तामर्थरम्यत्वोत्पादकत्वादोदाम् ।