________________
वाग्भटालङ्कारः। सक्रियापदहीनं . यसदसक्रियमुच्यते ।
यथा सरस्वती पुष्पैः श्रीखण्डघुसणः स्तवैः ।। २६॥ असती किया यत्र वाक्ये तरिक्रयापदविहीनमसक्रियमुच्यते । यथाई सरस्वती पुष्प , रर्चयामि औखण्ड घुसृणैवि लिम्पामि स्तः स्तोमीत्यादिक्रियाणाममावादसस्क्रियस्वम् । तथा न विद्यते सती मङ्गलार्धा क्रिया यशनमार्थाश्रयणादमादित्याही चित्र 'दोषः यथा
'मा मुजकास्तरङ्गिण्यो मृगेन्द्राः करदन्तिनः ।
भवन्तं वत्स सम्प्राप्त पन्थानः सन्तु ते शिवाः ।। पत्र हे वास, मुजमा मा धोक्षः, सरङ्गिग्यो मा नैपुः, मृगेन्द्रा मा दार्पः, करदन्तिनो दुष्टगजाः पथि त्वां मा भैसरित्याचमनलाकियाहीनत्वेनापि न दोषः । यदि प्रान्त 'हे वत्स, ते तव पन्यानः शिवाः सन्तु कल्याणा भवन्तु' सि मङ्गलगक्रिया प्रयुक्ता । क्रियागुप्लेषु पुनरसत्कियामासत्वमेध, गुप्तायाः क्रियायाः सम्झावात् । यथा---
__'राजेन्द्र करपालोऽयं कीर्तिपण्याजनारतः ।
मुजाल्यातमूर्तिस्ते द्विषछोहितकुमैः ।। इत्यत्र मुजातीति क्रियाप नष्टप्रायम् ॥ २६ ॥
जिस वाक्य में कोई क्रियापद ही न हो उसमें 'मसरिया' नामक दोष . समयमा चाहिये । यथा-पुष्पों से, चन्दन से, कुंकुम से और स्तुतियों से मैं सरस्वती की पूजा करता हूँ)। _____77- इस वाक्य में 'पूजयामि' क्रियापद के न होने से 'असरिक्रया' नामक दोष पा गया है ॥२५॥ उक्ता भावपि वाक्यदोषः । अथ वाक्यस्यादोषानाप
देशकालागमावस्थाद्रध्यादिषु विरोधिनम् ।
वाक्येष्वर्थ न बनीयाद्विशिष्टं कारणं विना ॥२७॥ बाक्पार्थविद्रः पुरुषा वामयेषु देशविरोधितोऽस्तिथा कालविरोधिन भागमविरोधिनोडपस्याविरोधिन आदिशग्वालोकविरोपिनोडन्यान् विशिष्टं कारणं विना न रथैयुः ।।२७||
पेश, काल, शास्त्र, अवस्था और दूग्यादि के विरुद्ध पर्थ को प्रतिपादित करने वाले काव्य की रचना बिना किसी कारणविशेष के नहीं करनी चाहिए (क्योंकि इससे काव्य दृषित हो जाता है)॥ २५ ॥ सर्वेषामुदाहरणम्फस्मिन्काव्ये प्रदश्यन्ते
प्रवेशे चैत्रस्य स्फुटकुटजराजीस्मितदिशि
प्रचण्डे मार्तण्डे हिमकणसमानोरुममहसि
ar