________________
&
द्वितीयः परिच्छेदः ।
२३.
भी रूप बनेगा 'भूत + लोपकृती' जिसका अभिप्राय है 'प्राणियों के विनाश में । पूर्वोक्त इहार्थ के साथ-साथ इस अनिष्टार्थ का प्रतिपादन होने के कारण यह पर 'म्याहतार्थ' शेष उत्पन्न हो गया है ॥ १० ॥
लक्षणं लक्षपति
शब्दशास्त्रविरुद्ध यसवलक्षणमुच्यते । मानिनी मानवलनो यथेन्दुर्विजयत्यसैौ ॥ ११ ॥
यत्पदं शब्दानां शाखेण व्याकरणेन विरुद्धं तदलक्षणं कथ्यते । उदाहरति-त्युदाहरणार्थम् | मानवसौना तरुणीनां मानस्याहङ्कारस्य वळयतीति दलनो विदारकः इन्दुन्द्रो विजयत्ति विशेषेण जयति । चन्द्रोदये सन्मयोन्मादेन पतिषु साहद्वारा अपि युवतयो मानं मुखन्तीति । अत्र 'परवेः' इति सूत्रेणात्मनेपदप्राप्तिर्विजयतीति परस्मैपदं दुष्टम् विजयते इत्येव सत्यम् ॥ ११ ॥
जो पद व्याकरणविरुद्ध हो उसे 'अलक्षण' दोष कहते हैं। यथा- मानिनी स्त्रियों के मान-मर्दन करनेवाले चन्द्रमा की विजय हो ।
टिप्पणी- यहाँ पर 'विजयति' शब्द दूषित है। व्याकरण नियमानुसार 'जि' धातु - जिसका अर्थ है जीतना-'परस्मैपदी' है, किन्तु 'वि' उपसर्ग पूर्व में रहने पर वह धातु 'आरमनेपदी' हो जाती है। अपुन 'जयति' शब्द तो व्याकरण-सम्मत है और इसीलिये मदुष्ट भी । जैसे कि--'स जयति सिन्धुखदनो' आदि पद में, किन्तु 'वि' पूर्वक 'जि' धातु का लट् लकार में प्रथमपुरुष का रूप होना चाहिये ''विजयते' न कि 'विजयति' जैसा कि यहाँ पर प्रयुक्त है। इसीलिये इस लोक में 'क्षण' नामक दोष माना गया है ॥ ११ श्वसङ्केत प्रक्तार्थमाह
स्वसङ्केत प्रक्लृप्रार्थं नेयार्थान्तरवाचकम् | यथा विभाति शैखोऽयं पुष्पितैर्वानरध्वजैः ॥ १२ ॥
नीयत इति नेयं मह्यं न तु गम्यम् । नेयं च तदर्थान्तरं च नेयार्थान्तरं तस्य बाधकं पदं स्त्रसंकेत प्रक्तार्थं भवतीत्यर्थः । उदाहरति-- यथेति । अत्र वानरध्वजैरिति ककुमाख्यैरर्जुनवृक्षैरित्यर्थः । वानरध्वमशब्देनार्जुननामा पाण्टवः कथ्यते तस्य कपिध्वजत्वात् । ननु अर्जुननाम्ना सादृश्येन ककुमपक्षास्तेन वानरवत्रपदं नेयार्थन् । वानरध्वमश देन हि रुकुमवृक्षा न कथ्यन्ते ततः स्वसंकेत प्रकृतार्थं दानरध्यन पदम् । यतु समस्त कविसंकेतनं तथ न दोषः । यथा रथाङ्गशब्दचक्रनानि पक्षिणि द्विरेफशन्नो भ्रमरे, दिकशब्दः काके ॥ १२ ॥
'स्व संकेत प्रकृतार्थ' नामक दोष वहाँ पर होता है जहाँ किसी प्रसिद्ध एवं