________________
प्रथमः पारे
।
'जानती भगवता मवं सं पार्वती निजपतिभ्रमाद्रुषा ।
रक्तमक्षि विदधे रुचास्य तत्कजलं जयति कुडूमोपमम् ।। स्थमिदम् । रामार्पितं पादत्रयं कुमारसंभवस्य पृथपृथग्रसं यथा-'चकार मेना रिहातुराङ्गी', 'प्रवासथ्याश्चयनं शरीरम्, 'हिमालयो नाम नगाधिराज ति । तुपादेन पूरणे तु
'चकार मैना विरहातुराङ्गी प्रवाकशम्याशयनं शरीरम् ।
हिमालयो नाम नगाधिराजस्लव प्रतापज्वलनानगाल | इत्यादि स्वयं मम् ॥ १३ ॥
किसी समस्या की पूर्ति करने के लिये एक कवि दूसरे कवि के पद और भावों का ग्रहण कर सकता है। इस दशा में परार्थग्रहण दोष नहीं माना जाता क्योंकि समस्यापूर्ति में कथि जिस अर्थ की रचना करता है वह प्राचीन अर्थ से अनुगत होने पर भी नषा लगा करता है ॥ ३॥ अथ काव्यनिमिप्तमोत्पत्तये सामग्रीमाह
मनःप्रसत्तिः प्रतिभा प्रातःकालोऽभियोगिता ।
अनेकशानदर्शित्वमित्यथोलोकहेतवः ॥१४॥ सकलानिधिगमनान्मनसः प्रसन्नता । 'मुरमनवनवीनरेषशालिनी प्रतिभा मसा' । प्रातःकालस्योपलक्षणस्वादपररावारिबलापि लिया । सत्र हि मन्द मेघसोपि मेधा प्रसीदति । अभियोग उचमोऽस्थास्तीति न् 1 तनावोऽभियोगिता । नानाशास्त्रदर्शनशीलवं च । मन्त्र समुच्चयार्थश्चशमोऽनुक्तोऽपि गम्यते। यथा-'अहराइनयमानो गाम पुरुषं पशुम् । देव. स्वतो न तृप्यति सुराया इव दुमंदी॥ इति । पूर्वोक्ता अर्थालोकस्यार्थप्रकाशस्य छेतनो भवन्ति । किचवण्यवस्तुपरीवारं दृष्ट्वा बाविशेषणः । वाक्यांशुकविर्मयादुत्तगणग्गादिभिः ॥ १४ ॥
मामसिक भाडाद, नवनवोन्मेषशालिनी बुद्धि, प्रभातला, काव्य-रचना में अभिनिवेश और समस्त शास्त्रों का अनुशीलन ये पाँच अर्ध स्फूति के निमित है। अथ सनुत्पनस्पार्थस्य निवेशनविषयै शिक्षामा
समाप्तमिष पूर्वार्धे कुर्यादर्थप्रकाशनम् |
तत्पुरुषबहुश्रीहीन मिया प्रत्ययावहौ ।। १५ ।। कविरथस्य प्रकाशनं पूर्वार्धे काव्यस्म समाप्तमिब समाप्तप्राय विदध्यात् । न तु समाप्रमेव । उचरा तूपमार्थान्तरन्यासादिधकारैरपूरर्ण कार्यमित्युक्तपूर्वम् । पुनः शिक्षान्तरमाइ-कुर्यादिति क्रियानुवर्तते । तत्पुरुषश्च बहुब्रोहिश्च मिया प्रत्ययमावहत प्रति मिय:प्रत्ययावही तो परस्परप्रवीतिकारको न कुर्यादित्यर्थः । यथा-श: इत्युके मः शवर्यस्येति बहुमीही सत्यपि पृषश्चासौ शपश्चेति तत्पुरुषप्रान्तिः स्यात् । एवं वीरपुरुष इत्युक्त-पौत्श्वासी पुरुषति तत्पुरुषे सत्यपि बीरापुरमा यत्र ग्राम इति पहुब्रोशिमलातिः