________________
वाग्भटालाकारः। _मित्र ! बाइये, गावालिकम करके यहाँ बैठिये और फिर मेरी भाभी ने जो संदेश भेजा है उसे काहिये।
टिप्पणी-इस झोक में 'भाइये और गाहालिबान का रिमादिपायों से स्वागत करने का अर्थ निकलता है और मामी द्वारा दिये गये संदेश को पूलमे से परस्पर कुशल-पेम की सिम्ता का ज्ञान होता है। यह परस्पर यातालाप में भी सुन्दर अर्थों की संकलना का उदाहरण है ॥ ११ ॥
ननु यदि नव्यार्थयुक्तिोलसति, तदा घरकाल्यार्थमादाय किमित्यभ्यासो न विधीयते इत्यासापनौदार्थमाह
परार्थचन्धाधश्च स्यादभ्यासो वास्यसङ्गसौ।
सन श्रेयान्यतोऽनेन कविर्भवति तस्करः ॥ १२ ॥ चशम्दोऽत्र पुमर । यः पुनरभ्यासः परेषां कोना गृहोतस्मार्थस्य बन्धात् । अभ्यासः किविषय इत्याह-वाच्यसंगती वाच्यस्यार्थस्य संगती संघटनायामित्यर्थः । अब विषयसप्तमी शेय।। अर्थसंबन्धविषये योऽभ्यासो भवतीति भावः । सोऽम्यासः अंयान्माल्यो न भवति । यस्मात्तोरनेन परतवन्धेन । अथवा--परतवन्याक्तिमयमागेनार्थविषयाभ्यासेन पविः कान्यकर्ता तस्कर व तस्करतुल्पो भवति । 'बाच्य संगती' इति प्रतिपादनाच्छम. संगतिविषयोऽभ्यासः परनोऽपि गृहीसो न स्तन्य सूयटोति । तथा परार्थबन्धनसतः कमिः सुखमनो नामिनत्रार्थोत्पतये क्लिश्यते । ततश्च परापितवयविशेषवर्णनायामशतः सन्नपहास्यः स्यात् । काय च काम्यविधान विपरीतफलमेव भवेदिति ॥ १२ ॥
काव्यरचना में कवि को अन्य कवि की पवाथली भघका अर्म-योजना का अपनाना श्रेयस्कर नहीं होता, क्योंकि दूसरे की वस्तु ग्रहण करमेषाला कवि घोर कहलाता है जिससे वह निन्दा का भागी बन जाता है ॥ १२ ॥ . समस्यायो पुनः परार्थग्रहणं न विरुद्धम् । विशेषतस्तथा बैदुष्यातिशयदर्शनादिति वथैव चाह
परफाव्यप्रहोऽपि स्यात्समस्यायां गुणः कवेः।
अर्थ तवर्थानुगतं नरं हि रचयत्यसौ ।। १३ ।। समस्यामा परमान्यमहोऽपि विशिष्ट द्धिपकाशलक्षणहेतुत्वाद्गुणः स्यात् कवेः कान्यकतरित्यर्थः । अत्र परकाव्यग्रहणेन पर काव्यस्यैको वा दो वा त्रयो वा पादा यासाः, न तु संपूर्ण काव्यम् । परकाध्यमदणस्य गुणत्वे हेतुमाह-हि यस्माद्धेतोरसो समस्यापूरकर फविस्तस्य परकाव्यस्य योऽयस्तस्पानुगतमनुयायिनमनुकूलमर्थमश्रुतपूर्व नबं निनप्रतिमाप्रागल्भ्येनामिन रचयत्ति 1 एवं च समस्यापूरणे परकान्यार्थमपि निजनिर्मलमुश्विलोत्पादिताभिनवान योजयन्कनिश्चमत्कारकारको भवतीति। समस्यौदाहरणं यथा- केनाप्येक पावोऽपिस:-कमल जयसि हिमोपमम् इति । एतदर्थसंगत्यर्थ पादत्रयं नवं विधेयम् । यथा