________________
प्रथमः परिच्छेदः ।
1
कीर्तिप्रभूति भयार्यस्थ स्वनसरं प्रयोजनं शिश्वानुभवः । परम्परं तु सदेव ऐहिकमि सुक्तम्, पारकिं तु परम्परयोजनमुभयेषामपि निःश्रेयसाबासिरिति । भतो दुष् केनचित् -"नारम्यव्यमित्रं शास्त्रमभिषेयादिरहितस्वा एकाकदन्त परीक्षाच प्रति तह किचित् तद्युक्त्वाभिधेयादिदर्शनात् । अमुमेवार्थ समर्थयितुं वक्ष्यामि नागभै कामफल साइ
३
साधुशब्दार्थ सन्दर्भ गुणालङ्कारभूषितम् । स्फुटरीतिरसोपेतं काव्यं कुर्वीत कीर्तये ॥ २ ॥
:
अत्र प्रस्तावाच्छ्रियः कर्ता गम्यते । ततः शिष्यः काव्यं कवैः कर्म काव्यम् । 'पतिराजान्यायम्' इति यणि प्रत्यये साधः । कुर्वीत विदीत करचें । कीर्तये यशसे । इति फलनिर्देशः । अत एव 'कुर्वीत' इत्यत्र पालवत्कर्तयत्मिनेपदविधानम् । फाल्यं किविशिष्टम् । साधु वक्ष्यमाणेनानर्थकत्वादिना दोषे रक्षितः शब्दः साधुः । प्रस्तु वक्ष्यमाणेन देशविरुत्वादिना दोषेण विमुक्तः साधुर्भवति । तत साबू निर्दोषी शब्दार्थी यस्मिन्दादार्थः संदभौ रचना पत्र तथा माधुशब्दार्थयोः संयत्रेति विकुर्वन्ति । तत्र समासप्राप्तिरुत्रा या शब्दार्थयोः संदर्भः शब्दार्थसंदर्भः साधुः समार्थसंदर्भों यत्रेति विग्रहः कार्यः । 'माधुशब्दार्थयनेन न शामतिपादको द्वितीयः परिच्छेदः सूतिका विवादको
1
अस्थात्यः, माधस्तु जात्युपमादयः तैर्भूपिनन् । अलंकृनमित्यर्थः । अनेन च तृतीय गुणपरिच्छेदः चतुर्धश्वालंकारपरिच्छेत्रः सूचितः । तथा स्फुटाः काम्यान कूकावेन प्रकटा या तो गौवीयायाः पवनाविशेषाः रसाचारादयो वक्ष्यमाणाः, तेयमेतमन्तिन् । अनेन चतुर्थपरिच्छेद रातिमतिपावनं शापिनन् पचमश्च रसपरिच्छेषः सूचितः प्रथमः पुनरयं शिक्षापरिच्छेदः । काव्यस्य चानेकगत्वेऽपि कीर्तेरेव ग्रहणं प्राधान्यख्यापनार्थम् । याता हि कवित्वं धनं व्यवहारपरियानं अशियोपशमनं सहमानां चालतं करोति । इदमेव च कवित्वं कान्तासंमितभूतं कान्तेव सरसता रामेनाभिमुखीकृत्य 'रामादिवर्तितव्यं नराणादिव' स्युपदेश व विधते इति । दुक्तं काव्यप्रकाशे राजानश्रीमम्मटकवीन्द्रेण'काम्यं पश से व्यवहारविदे शिवेतरक्षत। सः परनिर्वृतये कान्तामियोपदेशयुजे ।' त्रिविधं हि शाखम् 1 यथाप्रभुसंमितं शयप्रधानं वैश्वदि। सत्संमितमतात्पर्य पुराणादि । कान्तासंमितं घोतलक्षणं विशिष्टकान्यादि - इति। एतद्विपरीतं काव्यं - विपरीत फलमेव स्यादिति व्यतिरेकार्थः ॥ २ ॥
अहङ्कारशास्त्र काव्य का एक अङ्ग है, अतः काम्य के जो फल हैं वही अ लाख के फल होंगे। इस दृष्टि से काव्य- फकी का वर्णन करते हैं--साध्विति ।
पास के किये कवि को ऐसे काव्य की रचना करनी चाहिये जो सा शब्द और अर्थ से पूर्ण हो। इतना ही नहीं, उस ( काव्य ) से (ओबादि ) गुरु,