________________
वाग्मटानकारः। ते रवीति । प्रकाशयतीत्यर्थः । अथान्यस्यापि यास्यचिवागमस्थागतस्य पदानि पायप्रतिषिमानि सेप! पशिष्टा सती सता पन्थान प्रकट यतीत्युक्तिलेशः। तथा शास्त्रादी विविधानां देवताना तिः संभवति-समुचितायाः, पायाः, समुचिमायासि । तत्र समुचिताया देवतायाः स्तुतियश नीतिबारम्भ राजाः कामाबारम्मे कमरादेः । पटायाः स्तुतिया रघुफाव्ये दिशगीयाँः । समुचितेष्टायाः स्तुतियश ओयोगशालाम्मे महावीरयोगिनायस्पेति । अत्र पुनः याबारम्भे श्रीनाभयनमस्कारणामीटदेवतास्तुसि प्रचके बाग्भटः। अथदा भिरमहाप्रालिहायर्यादिलम्या इनः स्वामी श्रीनः । 'मिमीक ममे। मीयते इति भैयम् । 'भावे य नि यः। भपमित्यर्थः। न विचते भैयं संसारभ्रमो । द्भवं मयं यस्य सोऽभेयः। जिनः चुतकेवल्यपि भण्यते, तस्यापि भायो रागादिजयात । तमिरासार्यमभेयश्वासी जिनश्वाभेयजिन इति 1 एवंविधश्च सामान्यकेबष्यपि लभ्यते, तस्प मवभ्रमभयामाबात् । सकिराकरणार्थ श्रीनश्शासावभेजनश्च श्रीनामेयजिनः पति। एवंविधश्चाईब मवतीति सामान्येनाईसा नमस्कारः कृतो मनति ।।
यता काव्यशास्त्रस्य सर्वेषामपि माचारगोपयोगिधाई पि FAMIT सेशाने व्याख्या । यथा-श्रीविष्णुपकी । नामरुपाचाक्षापि नायः कथ्यते। "विष्णोनाभिस्थकमले विश्वकर्तुनियासः' इति छोफोक्तेः। तथा चा:-'नाभिभूः पय:--' इत्यादि तनामानि । जिनो विष्णुः । 'पीतामरो मानिनौ कुमोवमा-' इति चिन्तामणिवचनाद । ततश्च श्रीश्च नामयश्च श्रीनामयो साभ्यामुपलक्षितो जिनः श्रीनामेयाजिनः स श्रियं दिशतु । वाशदोध्ययमवधारणे पूणे वा । किविशिष्टः । उदेवः 'उरीपरः' इत्येकाक्षरनाममालावत्तनात्-: शंभुःस एव पूज्यत्वाको यस्य स तथा । तदुक्तम्-'ब्रह्माच्युताभ्यर्षितपादपमो न पूज्यते कि मनुजेगिरीशः' इति ।
ननु नमस्कारस्य वितनिधाते म सामय्यम् । सच्यते-नमस्कारेण पुण्यमुपजायते, पुण्येन विभाः प्रतिबन्यन्न । यत्रापि – नमस्कारमन्तरेणापि निविना शाम्नपरिसमा. मिश्यते तत्रापि मानसिक प्रणिधानरूपोच पटत देति सफलो नमस्कारन्यापारः। इति प्रथमपार्थः ॥ १॥
जिनकी जैनागमतरुप सिवान्तपारपरा सजनों के लिये मोष-पथ का प्रदर्शन करने वाली है, वे भगवान् श्री ऋषभदेव आप लोगों को श्री-सम्पन्न करते रहे ॥१॥ कि
'महरू चामिधेयं न सम्बन्धश्च प्रयोजनम् ।
चत्वारि कथनीयानि शारूस्य भुरि धीमला ।। तत्र मलममिहितं नमस्कारवचनेन । अभिधेय पाच शाले सम्यकान्यस्वरूपम् । संबन्धवास्य वाध्यवाचकमावाशिः। तपाहि-रत'च्या वाचकम्, सम्यमान्यस्वरूप वाभ्यम् । उपायोपेसमामो मान सेवन्धः । वरनरूमापदंशामामुपायः। तरूपरिवान चौपेयमिति । भयोजन बनन्तर विमाणा पासपरिवानम् । परम्परं तु सम्पविश्वसम्भिकूप