________________
शनि ध्यात्वा श्वपाकः सुधीर्वप्राहहिःस्थितएवाऽवनामिन्या विद्यया शाखामाकृष्य 1 चूतान्युपाददे ॥ २० ॥
निशि उन्नामिन्या विद्यया यथास्थानं नां न्यास्थपञ्च, पूग्यामास च दाददं पल्याः ॥ २१ ॥
अथारकाः प्रातः शाखां फझरदिनां प्रेट्य साशंक्रमनमः कथयामासुर्महाएनेः ॥२२॥
देव गताऽगनायनिझानं नेयने कस्यापि. फलानि तु कनाप्यात्तानि शाम्बायाः। 18| य एवं गृह्णीयान् कथं तस्माप्रशाणीयं वनमिति ।। २३ ॥
नन् श्रुत्वा मंत्रीमादिशन्मेदिनीपनिः, पंचषदिनांतश्चोर स्वशिरो वाऽर्पयरिति ॥२४॥
एम विचारीन ने जनम युद्धिवाना चाहा किल्लानी बहाग्ज ग्हीन अवनापिनी विद्यार्य कीन ४ माळीन खचीने आंबाओ अंड शीश ॥२०॥
बळी गत्रिय नन्नामिनी विद्यायें करीन योग्य म्यानक नेमाळीन गम्वी: अन अर्बी गीत पोतानी नीना दोहना नेणे मंघर्ग को ।।३।।
पछी चौकीदागंप मजानमां ने माळीने फळ बिनानी जाईन मनमा शंका प्राचीन गजानं कधू के॥२॥
हे म्वामी कोर्नु आवना जानें चिद ना देवान नयी, अने शवामाथी फळ तो काध्ये पाण झीधा ः अन एवी ने जे चोरी थाय, नयी बननी कम रक्षा करवी ? ॥१३॥
ने सांजळीने गजा अजयकुमार मंत्री ने हुकम कर्यो के, पांच अथवा च दिवमान। अंदर चाग्न हाजर कर नदिनो नाम मा प्राप परशे ॥२४॥
श्री जपदेशरत्नाकर