________________
॥ ११ ॥
तया त्रिवर्गों धर्मकामार्था:, तेषु सारः, धर्मभूलत्वादितरयोः, तडुक्कं धर्मे सिद्धे ध्रुवा सिद्धि युन प्रद्युम्नयोरपि ॥ डुग्धोपलने सुनना | संपत्तिर्दधिसर्पिषोः ॥ ४० ॥
तस्मिन् धर्मे इलोकपरलोकयोर्हितार्थ हे जव्याः, सम्मति सम्यग् विधिशुद्धयाजाव शुद्धया च तथैवाराधने समग्रफझत्वात् ॥ ४९ ॥
या सम्यगिति धर्मविशेषणं, असम्यग्धर्मस्य कूटकार्षापणस्येव अल्लि पितफञ्जाऽनर्पकत्वात्, ततश्चैवंविशेषणे सम्यग्धर्मे जवच्छतेतिगाथार्थः ॥ ४२ ॥
4
से धर्म केवी जे ? तोके धर्म, काम अने अर्थ रूप जे त्रिवर्ग, नेमां सारभूत बे, केमके अर्थ ने कामनुं मूळ धर्म छे. क वे के—धर्मनी सिद्धि होते ते अर्थ अने कामनी निश्वयें सिद्धि याय जे केमके दूध मळवाथी दहीं अने धीनी प्राप्ति सुलन जे ॥ ४० ॥
विधिय
प्रकारे एवीरीतना ते धर्मने विषे या झोक अने परझोकना हितने मोट हे जन्यो ! सम्यग् शुद्ध तथा शुरुजावर्थी (तमो प्रयत्न करो ?) केमके तेवी शेते धर्मनुं आराधन करवायी समस्त फळ मळे ॥ ४१ ॥ अथवा 'सम्यम्' र धनुं विशेषण जावं. केमके सम्यग् धर्म खोटा सिकानी पेठे इच्छित फलने आप शकतो नयी माटे श्रेवी तना विशेषणत्राला सम्यग् धर्मने विषे नमो प्रयत्न करो ? ग्रेवी रीने गायानो अर्थ जाणवो. ॥ ४२ ॥
॥ ग्रेवीन पहेझा तरंग समाप्त थयो. ॥
श्री उपदेशरत्नाकर.