________________
त्वमेवात्र तात्विको राजा अहं तबारक्षस्नवास्मीत्यनिधाय धर्मनृप इति नाम तस्य दत्तवान् ॥ ३६॥
पौवने बह्वीः राजकन्याः परिणिन्ये सः, तत्पुण्यप्रन्नावाच्च प्रजासु अशिवनिका| दिनामाप्यनश्यत् ॥ ३७॥
सदा प्रमोदाऽतं चानूत्, सम्यक्त्वज्ञादशग्रताराधकः स जुक्तलोगः क्रमादीकामा| दाय तात्र एवाप्तकेवनः प्राप मुक्तिमिति ॥ ३० ॥
एवं धर्मनृपस्य विरतिपात्रादिदानरूपो धर्मः स्वपरयोरनिष्टं रोगदारिद्यादि मुर्मिकादि चाहार्षीदिति ॥ ३५॥
श्री उपदेशरत्नाकर
वळी तुज अहीं खरेग्वरो राजा , अने हुं नो नारो कोटवान (नोकर ) बु, एप कही तणे । नेतुं 'धर्मगजा' ग्रेई नाम पामयुं ॥ ३६॥ .
वळी ते यौवन अवस्थामा घाणी कन्याग्रोने परण्यो; अने नेना पुण्य मनावी प्रजामां मुकाळ प्रादिकर्नु नाम पण नाश पायूं ॥ ३७॥
अने हमेशां अानंद आनंद थप रयो । वळी ते सारी रीत बारे बताने श्राराधीन नथा जांगो व्या बाद अनुक्रमे दीका अपने तेज नये केवळ ज्ञान पामी मोके गयो || 20॥
एवी रीते धर्म रामानी विरति भने सुपात्र आदिको अन्ये दान देवा रूप धौ, पोताना अनिष्टन एटले रोगदारिण आदिकने नया चुकाळ प्रादिकने हरीनीपो ॥ ३७॥