________________
॥१७॥
उ6606060००००
अन्ये च पुनर्नटोपमाः, ये मुगुरुक्त धर्मापदशं सरसकथासूतादिरूपं धारयति. स
मपि लोकरंजना) कंस्थतयैव, न पुनमनागप्यंतनेंदयंति : एते च फाप्यनव्या दूरनव्या गुस्तरकर्माणो वा सर्वथाप्यजच्या इत्युपेदेशा योग्या इति ॥ ३६१ ॥ तथा केचन धेनुसदृशाः, येषु दत्तं स्वपमपि धर्मपदं महाफलाय कल्पते, धनपतिमहेन्यवत् ॥ ३६२ ॥ तथाहि-नंदनूपे राज्यमनुशासति धनपतिः श्रेष्टी श्राकेषु ब
धरेखः स्वक्रियानिष्टो यथाव्यवहारशुद्ध्या व्यवहरति; अन्यदाऽपूर्ववस्तुप्राभृतीकरणात्तुष्टेन राज्ञा मुख्यो मंत्री कृतः ॥ ३६३ ॥ प्रमादपंकनिमग्नो व्यस्मरत् सर्वधर्मकर्म, दूरीकृता व्यवहारशुधिः, न जानाति साधर्मिकान् नापि गुरुदेवानपि ॥ ३६४ ॥
बळी केटयाक श्रावको नट सरवा होय , के यो सुगुरुए कहवा सरसकथा तया मुजाषित आदिकरुप धर्मोपदेशने वारी रात्रे छे, तया ते सपछु (वीजा) सोकोने खुशी करवा माटे कंज राखे रे, परंतु जरा पण तेओर्नु हृदय जीजातुं नयी, एवी रीते जपर वर्णवेया त छए प्रकारना श्रावको अजव्य, कुम्जव्य. अथवा नारे कर्मी होवायी सर्वथा प्रकारे अनव्य होवाधी नरदेशने अयोग्य ले ) २६१ ॥ इवे केरयाक श्रावको क्ली गाय सरवा होय , के जाने आपेस्रो अष्प धमोपदेश पण धनपति शेग्नी परे महाफलदायक थाय । । ३६५ ।। ते कहे जे :-नंदराजा राज्य करते उने एक धनपति नामे शेउ हुतो, के श्राधकामां शिरोमणि तथा पोतानी | क्रियामां निष्ट थयो धको व्यवहारशुद्धिी व्यापार करतो हतो; एक वखते अपूर्व वस्तु चेट करवाथी संतुष्ट ययेन्ना राजाये तेने मुख्य मंत्री को ।। ३६३ ।। अन तथा प्रमादरुपी कादवमा घुचावायी नेणे सघटुं धर्मकार्य की दीधु, व्यवहारशुद्धि पण दूर करी, तेम साधर्मिको नम्फ तथा देवगुरु तरफ पहा तेणे ध्यान आप्यु नहीं ।। ३६४।।
श्री उपदेशरत्नाकर.