________________
अथेयमेव द्वादशनंगी श्रोतनऽन्याश्रित्याऽतिदेशेन दर्श्यते, तत्र केचित् श्रोतारः सर्पोपमाः स्युः, येषु सुधापूरोपमा अपि सुगुरूपदेशा एकांतिकहिता अमृतमया अपि विषतयैव परिणमंति ॥ ३४२ ॥ यदाह-सासाश्तं जझं । पत्तविसेसेण अंतरं गुम ॥ अहिमुहपमिश्र गरखं । सिप्पनमे मुत्तिरं होई ॥ ३४३ ॥ दृष्टांताः कालकसूरिजागिनेयतुरमिणिनगरीशदत्तनृपादयः ॥ तथा केचिदामोषकतुल्याः, ये गुरूणां रिशन्वेषिणः, पदे पदे सदसत्प्रमादस्खशितायुचारयंतस्ता हनिंदापरानवादिहेतुचनायुधेस्तर्जयंतो धर्मोपदेशाधुपाददते गुहन्यो धनमिवामोपका धनित्यः ॥ ३४४ ॥
हवे तेन वारे नांगा (सांनळनारा) श्रावकोने आश्रीने पण अनिझे करीने देवाने छैहवे नेोमा केटनाक है। श्रारको सर्प सरग्वा होय , के जेओ मन्ये अमृतना समूह सरवा पण सुगुरुना उपदेशो, के जे उपदेशो एकांत हितकारी नया अमृतमय होय छे, नोपण नेओन ररुपेज परिणमे वे ॥ ४२ ॥ कयु के–स्वाति नकार्नु पाणी पण पात्रविशेषमा पम्वाथी नैना परिणाममा माटो नफाबत पोचे, कमके सर्पना मुखमां पम्वाथी ने कररूप परिणमे छे, अने लिपना संपुटमा पाथी ने जळ मातीम्प परिणमे छे ॥ ३३॥ अहीं कालकमरिना नाणेत्र नया तुरंगिणी नगरीना स्वामी दत्तराजा आदिकानां दृष्टांता जाणवां. वळी केटनाक श्रावको लंगराजवा पण होय , के जेश्री गुरुसोना निद्रो जुए छे, तया पगले पगले ( गुरुयोना ) साचा खोटा प्रमाद, सबनना आदिकने प्रकाशीने निंदा पराजय आदिकना हेतुरुप पां|| सुर्वचनोरुपी आयुधोवमे गुरुनानी नर्जना करने, बंटागना जेम धनवानानुं धन खूटी से चे, नेम गुरुप्रो पासेयी घोपदेव आदिक ग्रहण करे रे ॥ ३४४ ।।
श्री उपदेशरत्नाकर