________________
अन्यदा राजकुले रुघो गृहमुत्सरेऽगात् जोक्तुं यात्रऽपविशति, तावन्नियमं सस्मारः कुल्लाल्लस्य गृद्दं प्राप्तः, परं स न गृटे, ततः खनिं प्राप्तः, नीचैः खनतः प्राप्तनिधेः कुलालस्य टहिं दृष्ट्वा दृष्टेति जल्पन् मुष्टिं बध्वा पश्वाद्धावितः ॥ ३३६ ॥ शंकितेन कुलाना सर्व वा तत्र परं मा गाढं वदेत्युक्त्वा पश्चाघालितो निधि प्राप, कुलाला पुनर्दयया किंचिद्ददौ तत इहापि दृष्टधर्मफलस्तानेत्र गुरून् शरएचक्र, तक्तं धर्मं सम्यगाराध्य स्वर्गमवाप, क्रमाविवंगमीति ॥ ३३७ ॥ यथा हि एते गुरुवः कम सान्नैवाऽशिक्षयंस्तन्मनोरंजनप्रकारैरेवं मे गुरवो नव्यांस्तन्मनोरंजनादिभिः साम्नैव धर्मे प्रवर्त्तयंते ते मातृसमाः, इति मातृदृष्टांतावना ॥ ३३८ ॥
एक दिवसे राजदरवारमा रोकाइ जवाथी ते असुरो घेर आल्यो, तथा जेटलामां जोजन करवाने वेसे है, नेवलामां तेने ते नियम सांजरी आयु तेथी ते कुंभारने घेर गयो, परंतु कुमार घेर नहोतो, तेथी ते माडीखाऐ गयो, न्यां नीचेथी खोदतां ते कुंजारने ते वखते निधान प्राप्त थर्यु हं; तेनी टाल जोड़ने, 'जोड़ जोइ ' एम बोलतो थको ते मुठी बाळीने पाठो दोरुयो || ३३६ ।। कुंजारने शंका पमवायी, तेथे तेने कर्तुं के, अरे ! अर अथवा वधुंये निधान तु संजे, परंतु महोरे सादे बोल नहीं, एम कही तेने पानी वायो, अने तेय तेने ते निधान मयुं; बळी दया बावने नेणे कुंजारने मांयी थोक आणुं पत्री त्यारथी मांहीने, अहीं पण धर्मनुं फळ जोड़ने, तेथे तेज गुरुनुं शरणं श्रधुं नया म कबो धर्म सम्पक प्रकारे आराधीने ते स्वर्गे गयो, तथा अनुक्रमे ने मोहे जशे ।। ३३७ ।। माटे जैम ने गुरुमहाराजे कमळने तनुं मन जिम खुश थाय तेवा मकारोथी मीने वचनेन जय्याने तेमना मनने खुशी उपजाकि मी वचनेज धर्मपां मवर्त्तात्रे, रीते मानाना दृष्ट्रांनी भावना जाणवी ॥ ३३८ ॥
शिखामण आपी, तेम जे गुरु ने मातामान जाणवा एत्री
श्री उपदेशरत्नाकर.