________________
॥। १५१ ।।
श्री पुरनगरे श्रीपतिः श्रेष्टी, परमसम्यग्दृष्टिः, तस्य कमलः सुतः, परं धर्मपराङ्मुखो निर्लज्जो व्यसनी गुरुदर्शनं इरितमिति मन्यते ॥ ३१ ॥ साधर्मिकान् सर्पा निव द्वेष्टि, देवाधिदेवस्तुतिपाठं शोकाकंद मिव गणयति, धर्मविषये बहुधापि पितुः शिक्षा स्मनि हुतायतेस्म ॥ ३३० ॥ नास्तिकः सर्वथोलंग्वचनो निरंकुशं गर्जन्नगरांतश्चचार; अन्यदा श्रीशंकरसूरीणामागमः, श्रेष्टिना पुत्रस्वरूपविज्ञपनं. कमलस्य गुरुपा
प्रेषणं, गुरुजिरुपदेशवा च ॥ ३२९ ॥ वत्स किं विज्ञातं, कमल:- न किंचित्, किं कारणं, मया जगवतां कथादि कथयतां चलती घंटिकाऽष्टोत्तरशतवारं गुणिता, ततश्च पूज्यैश्वरमेरुतोमरादिशब्दाः केऽपि गलबलायमानाः शीघ्रं शीघ्रं पठिताः॥ ३२२ ॥
श्रीपुर नामना नगरमा श्रीपति नामे शेत्र हतो, ते परम सम्यग्दृष्टी हतो, तेने कमळ नामे पुत्र हतो, परंतु से धर्मयी पराङ्मुख, निर्लज अने व्यसनी हतो तथा गुरुना दर्शनने तो पाप रूपेज मानतो ।। ३१७ || साधमिश्रो मन्ये तां सर्पोनी पेठे द्वेष राखतो हतो. देवाधिदेवनी स्तुतिना पाउने शोकना विज्ञाप सरखो जाणतो हतो; वळी धर्मना संबंधमां तेनो पिता तेने शिखामण आपतो हृतो, परंतु ते सघळी राखमां घी होमवा सरखी धनी हती ||२२० ।। सर्वथा प्रकारे वचनवाळो धड़ने नास्तिक थयो यको अंकुश रहिन थइने गर्जना करतो थको नगरपां ने जमतो हतो; एक वखते त्यां श्रीशंकरसूरि पयार्या, शेठे तेमने पुत्रतुं वृत्तांत कनुं, तथा पत्नी कमलने गुरुपासं नेणे मोकस्यां गुरुए पण उपदेश देने नेने पूये के ।। ३२१ ।। हे वत्स ! तुझं समस्या ? त्यारे कमले पूछयुं के, तेनुं कारण शुं ? त्यारे तेल कछु के, ज्यारे आप सादेव टी एकसो आवार चालती में गर्मी, अने पीतो आप चमर करीने तुरत तुस्त जणीं गया || ३५२ ॥
क के, हुं तो कंड पण समज्यो नयी; गुरुए कया आदिक कहेना हता, त्यारे आापना गळांना मेरू तोमर आदिक केटलाक शब्दोग गम
श्री उपदेशरत्नाकर