________________
॥ १८६ ॥
०००००
ततः श्रीगुरुसाहाय्यान्निस्तीर्णस्तां मिथ्यात्वापदं, दृढसम्यक्त्वो वनूव कमादिति ॥ २७० ॥ अथान्यदा नवरात्रेषु देवतार्चका नूपं व्यजिज्ञपन् हेनरेंद्र कंटेश्वर्यादिकुलदेवीनां बनिहेतोः १-६-० दिनेषु क्रमात् १-०-० शतान्यजमहिषा दीयेते, नोचेद्देवता विघ्नकारिएयो जतीत्यादि ॥ २७९ ॥ ततो राजा श्रीगुरुवचसादित्रयं जोगादि कुर्वन् जिनेश्वरव्यानैकतानो, नवमीरात्रौ यात्रदास्ते, तावकं-टेश्वरी त्रिशूलहस्ता साकाङ्नूयाऽवक् ॥ २८० ॥ राजन् एतदृनो अस्मदेयं, कस्मास्वया नाsदायि त्वत्पूर्वजैः प्राग्दत्तमित्यादि ॥ २०१ ॥
क्रमे
त्यारबाद एवी रीतना श्रीगुरुमहाराजनी सहाययी ते मिथ्यात्वरूपी आपदाने तरी गयो, तथा अनुसोती थयो || २७७ || हत्रे एक दहाको नवरात्रिणां देवीपूजको राजाने विनंति करवा लाग्या के हे राजन् ! कंटकवरी आदिक कुळदेवीओना बलिदान मोट सातेम, प्रम अने नोमने दिवस अनुक्रमे सातसो, नसो अने नवसो वकरां तथा पामा आपवामां आवे बे, अने जो तेम नहीं करो तो ते देवीओ विघ्न करो. इत्यादि ।। २७९ ॥ ते सांजळी राजा तो श्रीगुरुमहाराजना वचन दिवस सुधी जोग प्रादिक नहीं करीने एक श्री जिनेश्वरमनुनाज ध्यानमा लाग्यो. पक्षी ज्यारे नोमनी 'त्रिशुळवाळी कंटकेश्वरीदेवी. प्रत्यक् थ कहेवा बागी के || २७० || हे राजन् ! आयु, नारा पूर्वजोए पण प्रथम अपने आप ने. इत्यादि ।। २१ ।।
रात्री ध, त्यारे हायमां बलिदान तें केम न
अमा
00000000000000000
श्री उपदेशरत्नाकर.