________________
.
.
किंच,--। निंदंतु नीतिनिपुणा यदिवा स्तुवंतु'० इत्यादि ॥ २६ ॥ ततो नृपोऽवोचत्, हे देवबोधे श्रोतो धर्मो हिंसाक झुषत्वेनाऽसर्वप्रणीतत्वेन च मम मनसि न प्रतिनाति, जैनस्तु सर्वजीवदयासंवादसुंदरत्वेन भृशं स्वदते ॥ २६३ ॥ पुनर्देवबोधिः प्रोचे, राजन् यदि न प्रत्येषि तदा महेश्वरादिदेवान् स्वपूर्वजांश्च मूर्तिमतोऽत्रागतान् स्वमुखेन पृच्चेति निगद्य विद्याशक्त्या तानदीदशत् ॥६५ ॥ अत्र महेश्वरादिदेवत्रयपूर्वजसंवादो देवबोधिवचनानुसारेण ज्ञेयः, यावदस्मत्प्रतिकृतिरेष देवबोधिर्महायतिरुतया स्वीकार्य इत्याद्युक्त्वा ते सर्वे तिरोदधुः ॥ २६५॥ ततो नूपो विस्मितः सोमेशोक्तं तमुक्तं च स्मरन् जम वाऽजनि ॥२६६ ॥
___वळी ' नीतिनिपुणो निंदे अथवा स्तुति करे ' इत्यादि । २६२ ॥ त्यारे राजाये कई के, हे देवबोधि: | वैदिक धर्म हिंसाथी कबुपित ययेस्रो , तेमज सर्वई पत्नुनो रचेस्रो नथी, माटे मारा मनने ते रुचतो नथी, अने || जैनधर्म तो सर्व जीवो मत्य दयावाळी सुंदर होवाथी मने बहु रुचे जे ॥ २६३ ॥ न्यारे बळी देववाधिये कयु के, हे राजन् ! जो तमोने खातरी न यत। होय, तो अहीं साक्षात् मूतिरुपे आवेता महेश्वर आदिक देवीने | तथा तमारा पूर्वजाने तमारा मुखीज पुगे ? एम कही पोतानी विद्याशक्तिची तेणे तेओने देखामया ॥ २६॥ | अहीं महेश्वर आदिक त्राणे देवो तथा पूर्वजो संबंधि संबाद देवबोधिना वचन प्रमाणेज जाणी लेवो ते एटले मुधिके, आ देवबोधि महायति अमारीज मूर्ति छ, तथा तेने तारे गुरु रूपे स्वीकारवो, एम कही तेश्रो सघळा अलोप थया || २६५ ॥ ते जो विस्मय पामेलो राजा सोमशे कहलं अने तेश्रोए कहेलं याद करतो यको जम जेको थर गयो ।। ६६ ।।
भी उपदेशरत्नाकर