________________
००००००
सर्वेषां विस्मयः, आसने निवेशित आशी:पुरस्सरं तत्तदद्लुतकलाविज्ञानाऽपूर्वप्रबंधादिनिपं परिकरं चाऽरंजयत् ॥ २८ ॥ ततो विसृष्टसन्नः नापो देवतावसरणाय प्राप्तः, देवबोधिरपि वयमायद्य राज्ञो देवपूजाविधि विलोकपिण्याम इत्यादिवादी राज्ञाकारितस्तत्रागात् ॥ ५ ॥ राजापि कांचनपट्टे शंकरादिदेवान् श्रीशांतिप्रतिमां च निवेश्य पूजयामास ॥ २६ ॥ तदा जिनप्रतिमां दृष्ट्वाऽवादी देवबोधिः, राजन्नयुक्तं तवैतत्पूजनादि, यतः–'अवेदस्मृतिमूलत्वा-जिनधर्मो न सत्तमः ॥ अपि च 'नोखंघनीयाः कुलदेशधर्माः ॥२६१ ॥
श्री उपदेशरत्नाकर
तेने जो सर्व झाकोने पएं आश्चर्य लाग्यु. फी आसनपर बेसामया बाद आशिर्वादपूर्वक तेणे ते ते अदनूत कळायोनी स्तुरायी तथा अपूर्व प्रबंध आदिकोथी राजाने तथा परिवारने खुशी कर्या ॥३॥ पी राजा सन्ना विसर्जन करीने देवपूजा करवा माटे चाट्यो, त्यारे देवबोधिय कयूं के आने अमो पण राजानी :
देवपूजानी विधि जोशू, तेथी राजाए बोलाववाथी ते पण त्यां आव्यो । २५ए ॥ ते वस्खते राजा पण सुवर्णना || | पाटझापर शंकर आदिक देवोने तथा श्री शांतिनाथ प्रतुनी प्रतिमाने स्थापीने पूजा करका साम्यो ॥ २६० ॥ स्यारे त्यां जिन प्रतिमाने जाने देवपोधि बोयो के राजन् ! या तमाएं पूजन आदिक अयुक्त के केमके केद।
ने स्मृति रहित होकायी जैनधर्म सत्य नयी ; तेमज वळी कुळधर्म तथा देशधर्म, सधन न करतुं जोइए। ॥ ६ ॥