________________
पाररात्रिकेऽपि च धर्मादिगोचरे जवंत्येव तेषां साहाय्यः कृतः सर्वशक्त्यापि यथा श्रीहेमचंगुरवः श्रीकुमारपासनृपं प्रशि, स्थाहि ..॥ अन्यया श्रीजयसिंहदेवे गुर्जरधात्र्या राज्य शासति, तद्नयान्नष्टवृत्त्या ब्राम्यन् श्रीकुमारपाबः स्तंनतीर्थे प्राप्तः ॥ ३० ॥ तत्र जिघांसुतया प्राप्तराजनरेज्यः परित्रातः श्रीहेमसूरिनिः शानास्थनूगृहनिदेपादिना ॥ २३१ ॥ कथमपि ततः क्रमाप्राज्यप्राप्तौ प्रत्तने श्रीहेमचंगुरबो विद्युधिमानिस्तारयांचक्रुस्तं, तद्यथा-॥ २३२ ॥ अन्यदा श्रीगुरवोऽपबन्नुदयनमंत्रिणं, राजास्माकं स्मरति न वा ॥ २३३ ॥
श्री उपदेशरत्नाकर
लेम परलोक संबंधि धर्म आदिक कार्यमा तेश्रोने ज्यांमुधी बने त्यांसुधी सहाय करनारा थायज छ जेम श्रीकुमारपाळ राजा प्रत्ये श्रीहेमचंद्राचार्यः तेमनुं वृत्तांत नीचे मुजब ने ॥ २५ ॥ एक बम्बने सिकराज || जयसिंह गुर्जरनूमिपर ज्यारे राज्य करता हता, ते चवते तेना जययी नासता फरता कुमारपाल खंनातमा
श्राव्या ॥ ३० ॥ त्यो तेने मारवानी इच्छाथी ज्यारे राजाना माणसो प्रावी पहोंच्या, त्यारे श्रीहेमचंद्रजीए तेमने पोषधशाळामां रहेमा जोयरामां संताम्बा आदिकथी तमनुं रक्षण कर्यु हतुं ॥ ३१ ॥ त्यारवाद अनुक्रमे कोइक रीते तेन राज्य मळया बाद पाटगमा श्रीहमचंद्रनीए तेमनुं विजळीना विघ्नथी रक्षण कर्ये, ते नीचे मुजब ने ॥ २३२ ॥ एक दहामो श्रीमचंदजी गुरुमहाराजे उदयनमंत्रीने पृछ्यु के, राजा अमोने कंड याद करे ले ? के नहीं ॥ ३३३ ।।
४६